SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अध्य० २ उ ३ मूलम् - तओ से एगया विविहं परिसिहं संभूयं महोवगरणं भवइ, तंपि से एगया दायाया वा विभयंति, अदत्तहारो वा से अवहरइ, रायाणो वा से विलुंपति, नस्लइ वासे, विनस्लइ वा से, अगारदाहेण वा से उज्झइ, इय से परस्सऽट्ठाए कूराई कम्माई बाले कुमाणे तेण दुक्खेण संमूढे विप्परिआसमुवेइ ॥ सू०६ ॥ छाया - ततस्तस्यैकदा विविधं परिशिष्टं सम्भूतं सहोपकरणं भवति, तदपि तस्यैकदा दायादा वा विभजन्ते, अदत्तहारो वा तस्यापहरति, राजानो वा तस्य विलुम्पन्ति, नश्यति वा तस्य, विनश्यति वा तस्य, अगारदाहेन वा तद्दह्यते, इति स परस्यार्थाय क्रूराणि कर्माणि वालः प्रकुर्वाणस्तेन दुःखेन सम्मूढो विपर्यासमुपैति ॥ सू० ६ ॥ टीका – 'तत' इत्यादि, ततः संगृहीतधनात्, सग्रहकालाद्वा, एकदा = एकस्मिन् काले न सर्वदा कदाचिदिवा वा रात्रौ वा । यद्वा लाभान्तरायकर्मक्षयोपशमे चेत्यर्थः, तस्य = अर्थसङ्ग्रहशीलस्य विविधम् = अनेकप्रकारम् परिशिष्टम् उपभोगोर्वरितम् सम्भूतं सम्=सम्यग्रक्षणाय भूतं सञ्चितं, संवृतं वा भूम्यादिनिखाप्रकार से रक्षा करता है तो भी उसका वह द्रव्य अनेक प्रकार से नष्ट हो ही जाता है, इस बात को प्रकट करते हुए सूत्रकार कहते हैं- 'तओ से गया' इत्यादि । २१५ लाभान्तराय कर्म के क्षयोपशम से ही जीवों को द्रव्यादिकका लाभ होता है, यह शास्त्रसंमत सिद्धान्त है । इसके अभाव में अनेक प्रकार के किये गये प्रयत्न भी द्रव्यलाभ कराने में कारण नहीं होते हैं । इस लाभान्तराय कर्म के उदय में संगृहीत द्रव्य भी नष्ट हो जाता है । इस की स्थिति रहना भी इसी कर्म के क्षयोपशमाधीन है। जब इसका उदय કમાએલાં દ્રવ્યની દરેક પ્રકારે રક્ષા કરે છે, તેા પણ તેનુ દ્રવ્ય અનેક પ્રકારથી नष्ट थई ४ लय छे, या वातने प्रगट १२तां सूत्रअर हे छे—'तओ से 'हत्याहि લાભાન્તરાય કર્મના ક્ષયાપશમથી જ જીવાને દ્રવ્યાક્રિક લાભ થાય છે, તે શાસ્ત્રસંમત સિદ્ધાંત છે, તેના અભાવમાં અનેક પ્રકારના કરેલા પ્રયત્ન પણ દ્રવ્ય લાભ કરાવવામાં કારણ નથી થતાં. આ લાભાન્તરાય કના ઉયમાં સંગૃહીત દ્રવ્ય પણ નષ્ટ થાય છે, તેની સ્થિતિ રહેવી પણ તે કર્મીને ક્ષચેાપશમાધીન છે,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy