SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे सर्वथा विपर्यस्तोऽनेकभवेषु परिभ्रमन् भ्रान्तः संयमात्मघातमेव करोतीति तात्पर्यम् । सूत्रे उपैतीत्यत्रैकवचनमात्वात् ॥ मृ० ३ ॥ ये पुनरविपर्यस्ताः संयमिनस्तेषां कर्तव्यमुपदिशति - ' इणमेव ' इत्यादि । मूलम् - इणमेव नावखंति, जे जणा धुवचारिणो । जाइमरणं परिन्नाय, चरेऽसंकमणे दढे || नत्थि कालस्सऽणागमो ॥ सू०४ ॥ छाया - इदमेव नावकाङ्क्षन्ति, ये जना ध्रुवचारिणः । जातिमरणं परिज्ञाय, चरेदशङ्कमना दृढः || नास्ति कालस्याऽनागमः || मू० ४ ॥ १९४ 66 'दाराः परिभवकारा, -बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा " ॥ १ ॥ ये जो स्त्री आदिक पदार्थ हैं वे मेरा तिरस्कार करने वाले हैं । बन्धु जन एक बन्धन हैं । विषयादिक विष हैं। ऐसा क्या इस प्राणी का मोह है जो अपने शत्रुओं को भी मित्र समझ रहा है। इस प्रकार यह प्राणी विपरीतबुद्धिवाला बनकर अनेक भवों में परिभ्रमण कर हेयोपादेय के विवेक से रहित होकर संयमरूप अपनी आत्मा का घात करता रहता है । आत्मा का स्वभाव संयमस्वरूप है, इसको पालन नहीं करना, अथवा आत्मा को संयमी नहीं बनाना आत्मा की घात करना है । सू० ३ ॥ जो सच्चे चारित्र से युक्त हैं वे इस असंयमिजीवन को पसन्द नहीं करते हैं, यह बात इस सूत्र में प्रदर्शित करते हैं- " इणमेव नावकंखंति' इत्यादि । (( दारा परिभवकारा, बन्धुजनो बन्धनं विषं विषया । कोऽयं जनस्य मोहो, ये रिपवस्तेषु सुहृदाशा ॥ १ ॥ આ જે સ્ત્રી આદિક પદ્મા છે તે મારે તિરસ્કાર કરવાવાળા છે ખંધુજન એક ખંધન છે. વિષયાદિક વિષ છે. એવે કયા આ પ્રાણીના માહ છે જે પેાતાના શત્રુઓને પણ મિત્ર સમજે છે આ પ્રકારે આ પ્રાણી વિપરીત બુદ્ધિવાલે ખનીને અનેક ભવામાં પરિભ્રમણ કરી હેયાપાદેયના વિવેકથી રહિત થઈને સચમરૂપ પોતાના આત્માને ઘાત કરતા રહે છે. આત્માના સ્વભાવ સયમસ્વરૂપ છે તેનું પાલન નહિ કરવુ અથવા આત્માને સંચી નહિ મનાવવા તે આત્માની ઘાત કરવા ખરાખર છે ! સૂ૦ ૩૫ જે સાચા ચારિત્રથી યુક્ત છે તે આવા અસંયમિજીવનને પસંઢ કરતા भावात आसूत्रमा प्रहर्शित रे छे -" इणमेव नावकखंति' इत्यादि.
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy