SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ ७१६ आचारात्सूत्रे टीका यस्तु पदजीवनिकायारम्भनिवृत्त्या संयमपालनपरायणः, स वसुमान्, द्विविधानि हि वसूनि सन्ति द्रव्यभावभेदात् तत्र द्रव्यवमूनि - सुवर्णादीनि, भाववसूनि - सम्यक्त्वादीनि अत्र भावयतात्पर्यको वसुशब्दः, तानि वसूनि यस्य यस्मिन् वा सन्ति स वसुमानित्यर्थः, सर्वसमन्वागतप्रज्ञानेन सर्वाणि समन्यागतानि प्रज्ञानानि यस्यात्मनः स सर्वसमन्वागतमज्ञानः यथावस्थितविषयग्राहिसर्वविषयकज्ञानवान् तेन । , 1 यद्वा - सर्वेषु द्रव्यं पर्यायेषु समन्वागतं = सम्यक्रमाप्तं तत्तद्विपयमाकलय्य सर्वद्रव्यपर्यायगतं प्रज्ञानं यस्य स सर्वसमन्वागतमज्ञानः, तेन, आत्मना, अकरणीयम् - अकर्तयन्म्, ऐहिकपारलौकिकसुखविघातकत्वादनाचरणीयम् इति मत्वा, पापं कर्म माणातिपात - मृपावादां- दत्तादान - मैथुन- परिग्रह - क्रोध-मान- माया-लोभ-राग-द्वेष " टोकार्थ---जो पुरुष पड्जीवनिकायसंबंधी आरम्भ का व्याग करके संयम के पालन में तत्पर होता है वहीं वसुमान् हैं। वसु के दो भेद हैं- (१) द्रव्यवसु और (२) भाववसु । स्वर्ण आदि धन द्वन्यवसु कहलाता है, और तप संयमादिरूप ऋद्धि को भाववसु कहते हैं । यहाँ 'वसु' शब्द से भाववसु ही समझना चाहिए। वसु जिसे प्राप्त हो वह वसुमान् है, अर्थात् सम्यक्त्व आदि से युक्त पुरुष वसुमान् कहलाता है । जो वस्तु जैसी हैं उसे उसी रूप में जानने वाला सर्वग्राही ज्ञान 'सर्वसमन्वागत प्रज्ञान' कहलाता है । अथवा समस्त द्रव्यों और पर्यायों को यथार्थरूप से जानने वाला ज्ञान 'सर्वसमन्वागत प्रज्ञान' कहलाता है । ऐसे ज्ञानरूप आत्मा से पाप को इस लोक तथा परलोकसंबंधी सुखों का घातक होने से अकर्तव्य समझकर (१) प्राणातिपात (२) मृषावाद (३) अदत्तादान (४) मैथुन 1 (५) परिग्रह (६) क्रोध, (७) मान (८) माया (९) लोभ ટીકા જે પુરૂષ ષડ્ઝનિકાયસખ`ધી આરંભના ત્યાગ કરીને સયમના घासनभां तत्पर थाय छे. ते वसुभान् (सभ्य हष्टि) छे. वसुना में लेह छे. (१) द्रव्यવસુ અને (ર) ભાવવસુ, સુવણૅ આદિ ધન દ્રવ્યવસુ કહેવાય છે. અને સમ્યક્ત્વ આદિ રૂપ ઋદ્ધિને ભાવવસુ કહે છે. 'અહિં વસુ' શબ્દથી ભાવવસુ જ સમજવું જોઇએ. વસુ જેને પ્રાપ્ત હોય તે વસુમાન છે. અર્થાત્ સમ્યક્ત્વ આદિથી યુક્ત પુરૂષ વસુમાન કહેવાય છે. જે વસ્તુ જેવી છે તેને તેવા રૂપમાં જાણવાવાળા સર્વગ્રાહી જ્ઞાન સર્વ સમન્વા ગત પ્રજ્ઞાન, કહેવાય છે. અથવા સમસ્ત દ્રબ્યા અને પર્યાયાને યથાર્થ રૂપથી જાણુવાવાળું જ્ઞાન સર્વ સમન્વાગત જ્ઞાન” કહેવાય છે. એવા જ્ઞાનરૂપ આત્માથી પાપને આ લેાક તથા પરલેકસ બધી સુખાનું ઘાતક હોવાથી અકર્તવ્ય સમજીને (૧) પ્રાણાતિપાત, (२) भृषावाह, (3) महत्ताहीन, (४) मैथुन, (4) परिथड, (९) हाथ, (७) भाक
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy