SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ - - छायास तत् संयुध्यमान आदानीयं समुत्याय श्रुत्वा खलु भगवतः अनगाराणां वा अन्तिके इहैकेपा ज्ञातं भवति-एप खलु ग्रन्या, एप खल्ल मोहः, एप खलु मारा, एप खलु नरकः, इत्पर्य गृद्धो लोका, यदिमं विरूपरूपैः शरः वायुफर्मसमारम्भेण वायुशखं समारभमाणः अन्यान् अनेकरूपान् प्राणान् विहिनस्ति ।। सू०४ ॥ टीकायः खलु भगवतः तीर्थङ्करस्य, अनगाराणां तदीयश्रमणनिर्ग्रन्थानां वा अन्तिके श्रुत्वा आदानीयम्-उपादेयं सर्वसावद्ययोगविरतिरूपं चारित्रं समुत्थायअङ्गीकृत्य, विहरति, स तत्चायुकाय समारम्भणं संयुध्यमाना-अहिताबोधिजनकत्वेन विज्ञाता सन्ने विभावयति इह मनुष्यलोके, एकपाश्रमणनिग्रन्थोपदेशसंजातसम्यगवबोधवैराग्याणामात्मार्थिनामेव, ज्ञात-विदितं भवति । किं ज्ञातं भवतीत्याकाइमायामाह-एष खलु ग्रन्थः' इत्यादि। __एपः वायुशस्त्रसमारम्भः खलु निश्चयेन अन्य कर्मवन्धः, कारणे टीकार्थ-- जिस पुरुपने तीर्थंकर भगवान् या उनके अनुयायी श्रमण निम्रन्थों के मुखारविन्द से सुनकर सर्व सावध का त्यागरूप संयम अंगीकर किया है वह वायुकाय के समारंभ को अहितकर और अबोधिजनक समझता हुआ इस प्रकार विचारता है-~ इस लोक में श्रमण निर्मयों के उपदेश से सम्यग्ज्ञान और वैराग्य प्राप्त करने वाले आत्मार्थी जनों को ही यह विदित होता है कि---- वायुशस्त्र का यह समारंभ निश्चितरूप से कर्मबंध का कारण है। कारण में ટીકાથે—જે પુરુષે તીર્થકર ભગવાન અથવા તેમના અનુયાયી શ્રમણ-નિગ્રંથાના સુખારવિન્દથી સાંભળીને સર્વ સાવધના ત્યાગરૂપ સંયમ અંગીકાર કર્યો છે, તે વાયુકાયના સમારંભને અહિતકર અને અબાધિજનક સમજતા થકા આ પ્રમાણે વિચારે છે આ લોકમાં શ્રમણ નિર્મના ઉપદેશથી સમ્યજ્ઞાન અને વૈરાગ્ય પ્રાપ્ત કરવાનું વાળા આત્માર્થી ને જ એ જાણવામાં છે કે વાયુશસ્ત્ર અને સમારંભ નિશ્ચિતપથી કર્મબંધનું કારણ છે. કારણમાં
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy