SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ - ६७४ আশা रंभा परिणाया भवंति, से हु मुणी परिष्णाय कम्मे-त्ति बेमि ॥ मू०८ ॥ छटो उद्देसो समत्तो ॥ ६ ॥ छाया-अत्र शस्त्रं समारममाणस्यइत्येते आरम्भा अपरिझाता भवन्ति । अत्र शस्त्रसमारममाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तं परिज्ञाय मेधावी नैव स्वयं त्रसकायशस्त्रं समारभेत, नवान्यवसकायशस्त्रं समारम्भयेद , उसकायशवं समा रममाणान् अन्यान् न समनुजानीयात् । यस्यैते त्रसकायशस्त्रसमारम्माः परिझाता भवन्ति, स खलु मुनिः परिजातकर्मा, इति ब्रवीमि ।। सू० ८॥ ॥पप्ठोदेशः समाप्तः ॥ ६॥ टीका-अत्र अस्मिन् सफाये, शव-पूक्तिप्रकार, समारममाणस्यन व्यापारयतः, इत्येते पूर्वोक्ताः त्रिफरणत्रियोगे: आरम्भा बनस्पतिकायोपमर्दनरूपाः सावधव्यापाराः, अपरिज्ञाताः कर्मबन्धकारणत्वेनानगता भवन्ति । अत्र अस्मिन्नेवत्रसकाये, शस्त्रं पागुक्तमकारम् , असमारभमाणस्य अप्रयुजा नस्य, इत्येते पूर्वोक्ताः, आरम्भाःसावधव्यापाराः परिज्ञाता भवन्तिमपरिक्षया बन्धकारणत्वेन विज्ञाता भवन्ति, मत्याख्यानपरिज्ञया परिवर्जिता भवन्तीत्यर्थः।। मोदन न करे । जो सकाय के समारंभो का ज्ञाता है वही मुनि है, परिज्ञातकर्मा है ।।सू० ८॥ टीकार्थ-सकाय के विषय में पूर्वोक्त शस्त्रों का व्यापार करने वाले को 'तीन करण और तीन योग से होने वाले सावध व्यापार कर्मबंध के कारण हैं' ऐसा ज्ञात नहीं होता। और त्रसकाय में पूर्वोक्त शत्रों का व्यापार न करने वाला पर्वोक्त सावध व्यापारी को ज्ञपरिज्ञा से कर्मबंध का कारण समझता है और प्रत्याख्यानपरिज्ञा से उनका त्याग । कर देता है। કરવાવાળાને અનુમોદન આપે નહિ, જે ત્રસકાયના સમારંભને જાણે છે. તે જ મુનિ छ. परिज्ञातर्भा छ. ॥९० ८॥ ટીકાથ–સકાયના વિષયમાં પૂર્વોકત (આગળ કહેલાં) શને વ્યાપાર કરવાવાળા ત્રણ કરણ અને ત્રણ ચોગથી થવાવાળો સાવધ વ્યાપાર કમબંધનું કારણ છે. એ પ્રમાણે જાણતા નથી. અને ત્રસકાયમાં પૂર્વોકત (આગળ કહેલાં) શોના વ્યાપાર નહિ કરવાવાળા પૂર્વોકત (આગળ કહેલા) સાવધ વ્યાપારને પરિક્ષાથી કર્મબંધનું કારણ સમજે છે, અને પ્રત્યાખ્યાનપરિજ્ઞાથી તેને ત્યાગ કરી દે છે. rpur mammun... -
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy