SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ · आचारचिन्तामणि -टीका अध्य. १ उ. ५ सु. ७ वनस्पतिविराधनादुष्फलम् ६३५ इत्यर्थम् = एतदर्थं कर्मबन्ध - मोह-मरण - नरकरूपं घोरदुःखफलं प्राप्यापि पुनः पुनरेतदर्थमेव लोकः अज्ञानवशवर्ती जीवः, गृद्धः-लिप्सुरस्ति । यद्वा-गृद्धः = भोगाभिलापी, लोकः संसारी जीवः इत्यर्थम् = एतदर्थमेव = ग्रन्थ- मोह - मरणनरकार्थमेव मवर्त्तत इति शेषः । लोकः पुनः पुनः कर्मबन्धाद्यर्थमेव प्रवर्त्तत इति यदुक्तं, तत् कथं ज्ञायते ? इति जिज्ञासायामाह यदिमम् ' इत्यादि । यद्=यस्माद्, विरूपरूपैः=नानाविधैः शस्त्रैः पूर्वोक्तप्रकारैः, वनस्पतिकर्मसमारम्भेण वनस्पतिकायोपमर्दनरूपसावधव्यापारेण इसे = वनस्पतिकायं विहिनस्ति । तया वनस्पतिशास्त्रं समारभमाणः = व्यापारयन् अन्यान् = पृथिवीकायादीन् अनेकरूपान् =सार स्थावरांश्च तदाश्रितान् प्राणान् = प्राणिनः विहिनस्ति = उपमर्दयति || ७|| अज्ञानी नीच कर्मबंध, मोह, मरण और नरक रूप इन फलों को प्राप्त करके भी बार-बार इसी में गृद्ध होते हैं । अथवा भोग के अभिलाषी पुरुष इसी ग्रंथ, मोह, मरण और नरक के लिए ही प्रवृत्ति करते हैं । लोग पुन - पुनः कर्मबंध आदि के लिए ही प्रवृत्ति करते हैं। यह जो कथन किया है खो कैसे ज्ञात हुआ ? इस जिज्ञासा के होने पर कहते हैं-'यदिमम् . ' इत्यादि । क्यों कि नाना प्रकार के पूर्वोक्त शस्त्रों द्वारा वनस्पतिकाय को हिंसा करने वाले लोग सावय व्यापार से वनस्पतिकाय का घात करते हैं । तथा वनस्पतिकाय का आरंभ करते हुए अन्य पृथ्वीकाय आदि अनेक प्रकार के तदाश्रित नम्र और स्थावर जीवों की घात करते हैं । सू० ७ ॥ અજ્ઞાની જીવ કર્મબંધ, મેાહ, મરણુ અને નરકરૂપ એ ફળાને પ્રાપ્ત કરીને પણ વાર-વાર એમાં ગૃદ્ધ થાય છે. અથવા ભાગના અભિલાષી પુરુષ આ ગ્રંથ, મેહ, મરણુ અને નરક માટેજ પ્રવૃત્તિ કરે છે. લાક પુનઃ પુનઃ (ફ્રી-ફ્રી) કમબંધ વગેરે માટેજ પ્રવૃત્તિ કરે છે; એ કથન જે युष्ट छे, ते देवी शेते लघुवामां मन्युं १ से छज्ञासा थथाथी ४हे छे. 'यदिमम्.' त्यिाहि. કેમકે નાના પ્રકારનાં પૂર્વોક્ત શસ્ત્ર દ્વારા વનસ્પત્તિ કાયની હિંસા કરવાવાળા લેક સાવધ વ્યાપારથી વનસ્પતિકાયને ઘાત કરે છે, તથા વનસ્પતિકાયને આરબ કરતા થકા, અન્ય પૃથ્વીકાય આદિ અનેક પ્રકારના તત્કાશ્રિત ત્રસ અને સ્થાવર જીવાને धारे छे. ॥ सू. ७
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy