SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ - भाचारचिन्तामणि-टीका अध्य० १ उ. ५ सू. ६ वनस्पतिविराधनादुप्फलम् ६३३ गाराणं चा अंतिए इहमेगेसि णायं भवइ--एस खलु गंधे, एम खलु मोहे, एस खलु मारे, एस खलु णरए । इचत्यं गदिए लोए, जमिणं विख्वरूवेहि सत्येहिं चणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ ।।सू० ७॥ छायास तत् संयुध्यमान आदानीयं समुत्थाय श्रुत्वा खलु भगवतः अनगाराणां वा अन्तिके, इहैकेपां ज्ञातं भवति-एप खलु ग्रन्या, एप खलु मोहः, एप खलु मारः, एप खलु नरकः । इत्यर्थ गृद्धो लोकः, यदिमं विरूपरूपैः शस्वः वनस्पतिकर्मसमारम्भेण वनस्पतिशस्त्र समारभगाणः अन्यान् अनेकरूपान् प्राणान् विहिनस्ति ॥ सू० ७॥ टीका-यः खलु भगवतः तीर्थङ्करस्य, अनगाराणां तदीयश्रमणनिर्ग्रन्यानां वा अन्तिके श्रुत्वा, आदानीयम् उपादेयसर्वसावद्ययोगविरतिरूपं चारित्रं, समुत्थाय-अङ्गीकृत्य विहरति, स तदबनस्पतिकायसमारम्भणं संवुध्यमाना= अहितायोधिजनकत्वेन विज्ञावा सन् एवं विभावयति एवं खलु०' इत्यादि । ग्रहण करके विचरता है । वह इस प्रकार समझता है-वनस्पतिकाय का आरंभ ग्रंथ है, यह मोह है, यह मार है, यह नरक है। गृद्ध लोग इसके लिए नाना प्रकार के शस्त्रों से वनस्पतिकाय का आरंभ करके, शस्त्र का प्रयोग करते हुए और भी अनेक प्राणियों का घात करते हैं । सू. ७ ॥ टीकार्थ-~-जो पुरुप तीर्थकर से या उनके श्रमण निम्रन्थो से सर्वसावध स्याग रूप संयम स्वरूप समझकर और उसे अंगीकार करके विचरता है वह वनस्पतिकाय के आरंभ को अहितकर और अबोधिजनक समझकर इस प्रकार विचार करता है:---- 'एवं खलु' इत्यादि। સંયમ ગ્રહણ કરીને વિચારે છે. તે આ પ્રમાણે સમજે છે-વનસ્પતિકાયને આરંભ ગ્રંથ છે, એ મોહ છે, એ માર છે, એ નરક છે. વૃદ્ધ લેક એ માટે નાના પ્રકારના શથી વનસ્પતિકાયને આરંભ કરીને અને પ્રવેશ કરતા થકા બીજા પણ અનેક मायामाना धात ४२ छ. ।। २.७॥ ટીકાથ-જે પુરૂષ તીર્થકરથી અથવા તેમના શ્રમણ નિર્ચ પાસેથી સર્વસાવદ્ય (કર્મના) ત્યાગરૂપ સંયમના સ્વરૂપને સમજી ને અને તેને અંગીકાર કરીને વિચરે છે, તે વનસ્પતિકાયના આરંભને અહિતકર અને અધિજનક સમજી આ प्रमाणे क्यिार ४२ छ-' एवं खलु ईत्यादि. प्र. मा-८०
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy