SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. ४ सू. १० अग्निकायसमारम्भनिषेधः ५८१ समारभमाणान् अन्यान् न समनुजानीयात् = नानुमोदयेत् । शेषं सुगमम् । यस्यैते अग्निकर्मसमारम्भाः कर्मणां समारम्भाः कर्मसमारम्भाः, अग्नेः कर्मसमारम्भाः अग्निकर्मसमारम्भाः प्रग्निं निमित्तीकृत्य कर्मकारणीभूताः उपमर्दनव्यापारा इत्यर्थः, परिज्ञाताः ==सर्वथा ज्ञाताः, ज्ञपरिज्ञया बन्धकारणत्वेन विदिताः प्रत्याख्यानपरिज्ञया च परिवर्जिता भवन्ति स एव परिज्ञातकर्मा - परिज्ञातानि=परिज्ञया स्वरूपतो विपाकतस्तदुपादानतथागतानि प्रत्याख्यानपरिज्ञया च परित्यक्तानि कर्माणि = सावद्यव्यापाराः येन स परिज्ञातकर्मा मनोवाक्कायैः सकलसावधकरणकारणानुमतिनिवृत्तो मुनिर्भवतीत्यर्थः । ' इति ब्रवीमि ' अस्य व्याख्यानं पूर्ववद् बोध्यम् । ॥ इत्याचारासूत्रस्याऽऽचारचिन्तामणिटीकायां प्रथमाध्ययने चतुर्थी देशकः संपूर्णः ॥ १-४ ॥ आरंभ नहीं कराता और आरंभ करने वालों की अनुमोदना नहीं करता । शेष भाग सुगम हैं । अग्नि के निमित्त से होने वाले तथा कर्मबंध के कारणभूत यह सब पापमय व्यवहार जिस ने कर्मबंध के कारण ज्ञपरिज्ञा से समझ कर प्रत्याख्यानपरिज्ञा से त्याग दिये हैं वही परिज्ञातकर्मा मुनि है । जिसने इन व्यापारों का स्वरूप, फल और कारण ज्ञपरिज्ञा से जान लिया है तथा प्रत्याख्यानपरिज्ञा से त्याग कर दिया है उसे परिज्ञातकर्मा मुनि कहते हैं । ऐसा मुनि मन, वचन काय से समस्त सावध के करने, कराने और अनुमोदन करने का त्यागी होता है । 'इति नवीमि' की व्याख्या पहले के समान समझ लेना चाहिए | सू० १०॥ श्रीआचाराङ्गसूत्रकी 'आचारचिन्तामणि' टोकाके हिन्दी अनुवादमें मथम अध्ययनका चौथा उद्देश सम्पूर्ण ॥ १-४ ॥ माता नथी. शेष-माडीनो लाग सुगम छे. અગ્નિના નિમિત્તથી થવાવાળા તથા કર્મ બંધના કારણભૂત આ સર્વ પાપમય વ્યવહારને જેણે કર્મ'ધના કારણે સરજ્ઞાથી સમજીને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યાગ કરી આપ્યા છે તેને રિજ્ઞાતકર્મા મુનિ કહે છે. એવા મુનિ-મન, વચન, કાયાથી સમસ્ત સાવદ્યને કરવું, કરાવવું અને અનુમેાદન કરવું તેના ત્યાગી હાય છે नवीमि 'नी व्याच्या प्रथमना समान समल सेवी लेई मे. (सु. १० ) ' इति શ્રી આચારાંગસૂત્રની ‘આચારચિંતામણિ' ટીકાના ગુજરાતી-અનુવાદમાં પ્રથમ અધ્યયનના थोथा उद्देशः संपू. ( १-४ )
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy