SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य० १ उ. ४ सू. ५ अग्निशस्वममारम्भवर्जनम् .५६१ टीकामेधावी ग्रहणधारणादिगुणवान् , यहा-साधुमर्यादारक्षणे सावधानः, यद्वाहेयोपादेयविवेकनिपुणः, तम् अग्निकाय, यहा तम् अग्निशस्त्रसमारम्भं दण्डनामफलप्रद परिजायनपरिनया पन्धकारणत्वेन, प्रत्याख्यानपरिजया हेयरवेन पर्यालोय, प्रनिजानीते--अहमिथ्यात्वादिमलिनान्तःकरणः प्रमादेन विषयकपायादिप्रमादरशतः यम् अग्निशतसमारम्भं पूर्वम् अज्ञानावस्थायाम्, अकार्पम् कृतवान्, यत्तदोनित्यसाकाङ्क्षत्वात् तम् इदानीम् संमति प्रवज्यावस्थायाम् नो नैव करिष्य इति शेपः ।। म्० ५॥ अथ सर्वयाऽग्निशस्त्रसमारम्भपरित्यागिनोऽनगारान्, तथाऽग्निशस्त्रसमारम्भे प्रवृत्तान् द्रव्यलिङ्गिनश्च विविच्य प्रतिबोधयितुमाह-'लज्जमाणा'. इत्यादि। टीकार्थ-ग्रहण और धारणादिक गुणों से युक्त, अथवा साधुओं की मर्यादा की रक्षा करने में सावधान, अथवा हेय और उपादेय के विवेक में निपुण पुरुप अग्निकाय अथवा अग्निकाय के समारंभ को जानकर अर्थात् ज्ञपरिज्ञा से उसे कर्मबंध का कारण समझकर और प्रत्याख्यानपरिक्षा से हेय समझकर इस प्रकार प्रतिज्ञा करते हैं-मिथ्यात्व आदि विकारों के वश होकर मैंने अज्ञानदशा में अग्निकाय का समारंभ किया था। वह समारंभ अब दीक्षाअवस्था में नहीं करूंगा ।। सू० ५ ॥ अनिशस्त्र का सर्वथा त्याग करने वाले अनगारों तथा अग्निशस्त्र के समारंभ में प्रवृत्ति करने वाले द्रव्यलिङ्गी पुरुषों को अलग अलग कर के समझाते हैं-'लज्जमाणा'. इत्यादि। ટીકા-ગ્રહણ અને ધારણાદિક ગુણેથી યુક્ત અથવા સાધુઓની મર્યાદાની રક્ષા કરવામાં સાવધાન, અથવા હેચ અને ઉપાદેયના વિવેકમાં નિપુણ પુરુષ અગ્નિકાય અથવા અનિકાયના સમારંભને જાણીને અર્થાત્ જ્ઞપરિજ્ઞાથી તેને કર્મબંધનું કારણ સમજીને અને પ્રત્યાખ્યાનપરિક્ષાથી હેય- ત્યાજ્ય) સમજીને આ પ્રમાણે પ્રતિજ્ઞા કરે છે-મેં અજ્ઞાન દશામાં મિથ્યાત્વ આદિ વિકારેને વશ થઈને અનિકાયને સમારંભ કર્યો હતો તે સમારંભ હવે દીક્ષા-અવસ્થામાં નહીં કરું. (સૂ. ૫) અગ્નિશસ્ત્રને સર્વથા ત્યાગ કરવાવાળા અણુગારો તથા અગ્નિશસ્ત્રના સમારંભમાં प्रवृत्ति ४२वा व्यलिंगी पुरुषाने RT-981 शने सभासवे-लज्जमाणा.त्या. प्र. भा.-७१
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy