SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणां (२१) मूर्खाहारकत्वम् , (२२) पथ्यत्वम् , (२३) मेध्यत्वम् , (२४) उत्कृष्टभावोत्पादकत्वम् , (२५) अवयवसन्निवेशविशेषवत्वम् । __ तत्र सौन्दर्यादिकं यथा कल्पतस्कुरुसुमेषु भगवद्वचनेषु च विद्यते, तथा प्रदर्शयाम :सं. गुणाः कल्पतरुकुसुमपक्षे भगवद्वचनपक्षे १ सौन्दयम् मनोहराकृतिमत्त्वम्, माधुर्यप्रसादगुणवत्वम् , २ सुगन्धः घाणेन्द्रियप्तिजनकत्वम् । दिव्यध्वनिरूपत्वेन भगवद्वचन स्यार्यानार्यद्विपदचतुप्पदादीनां निवारकता, (२१)-मूछीहारिस्व, (२२)-पथ्यता, (२३) मेव्यता (२४)-उत्कृष्टभावोत्पादकता, (२५)-अवयवसनिवेशविशेषवत्व । ये पचीस गुण कल्प वृक्षके फूलों में तथा भगवान् के वचनों में किस प्रकार समानरूप से पाये जाते हैं यह बतलाते हैं. ___ सं. गुण कल्पवृक्षके फूलों के पक्षमें भगवानके वचनोंके पक्षमें । (१) सौन्दर्य, मनोहर आकृति वाला, माधुर्य और प्रसाद गुण वाला (२) सुगन्ध, घाणेन्द्रियको तृप्तकरने वाला, दिव्यत्वनिरूप होने के कारण आर्य, अनार्य, द्विपद, तथा (२१)-भूनिवा२४ता, (२२)-प्यता, (२३)-मध्यता, (२४)-Segoe सावन Grules Y भने (२१)-244सन्निवेशविशेष આ પચીસ ગુણે કલ્પવૃક્ષના ફૂલેમાં તથા ભગવાનના વચનમાં કેવી રીતે સમાનપણે દેખાય છે તે બતાવે છે– સ. ગુણ કલ્પવૃક્ષના કુલના પક્ષમાં ભગવાનના વચનના પક્ષમાં (१) सौन्हय, भना२ मातिाया, મધુર અને મોહક શબ્દ सौन्दया. (२) सुगन्ध, नासिने तृप्त ४२॥२, દિવ્યધ્વનિરૂપ હોવાથી આર્ય, અનાર્ય, બે પગવાળાં તથા ચાર પગવાળાં
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy