SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य० १ उ. ४ सू. १ अनिकायखेदतः ५५१ ग्निस्तेषां शस्त्रं भवति । तस्य खेदज्ञः खेदम् = उपमर्दन जन्यदुःखं जानातीति खेदज्ञः, स एवं अशवस्य-भशस्त्र-संयमः संयमो हि न व्यापादको भयो वा कस्यापीत्यशस्रमुच्यते । तस्य खेदज्ञः संयमभङ्गभयजनितदुःखानुभवकुशलः । एवं संयमानुष्ठानादेव नित्वं लम्यमिति भावः । ननु कथमिदं ज्ञायते दीर्घलोकशब्दार्थो वनस्पतिरिति ? उच्यते-कार्यस्थितिकालेन परिमाणेन, शरीरावगाहनया च वनस्पतिकायस्य अन्यैकेन्द्रि यापेक्षया महत्त्वमस्ति । तथाहि--वनस्पतिकायस्य कार्यस्थितिकालोऽनन्तः स चानन्तोत्सर्पिण्यवसर्पिणीरूपः तस्मिन्नसंख्येयाः पुलपरावर्ता भवन्ति, ते पुलपरावर्त्ता आवलिकाया असंख्येये भागे यावन्तः समयास्तावत्प्रमाणाः करने के कारण अग्नि, वनस्पतिकाय का शस्त्र है । संयम से किसी की विराधना नहीं होती, न वह किसी को भयकारी है, अत एव संयम को अशुत्र कहते हैं । संयम के भंग होने के भय से उत्पन्न होने वाला दुःख संयम का खेद कहलाता है । इस प्रकार संयम के पालन करने से ही मुनिपन होता है । शंका- दीर्घलोक शब्द का अर्थ वनस्पति कैसे समझा जाय ! समाधान-कार्यस्थिति के समय, परिमाण और शरीर की अवगाहना से वनस्पतिकाय अन्य एकेन्द्रिय जीवों की अपेक्षा महान् है । वनस्पतिकाय की कायस्थिति का काल अनन्त है, और वह अनन्त भी अनन्त उत्सपिंगोरूप अवसर्पिणीरूप है । उसमें असंख्यात पुद्रपरावर्तन होते हैं । वे पुद्गलपरावर्तन आवलिका के असंख्यातवें भाग में કારણથી અગ્નિ વનસ્પતિકાયનું શસ્ત્ર છે. સંયમથી કોઈની પણ વિરાધના થતી નથી. તે કોઈને ભચકારી નથી. એ માટે સયમને અશસ્ત્ર કહે છે. સયમના ભંગ થવાના ભયથી ઉત્પન્ન થવાવાળું દુ:ખ તે સંયમના ખેદ કહેવાય છે. આ પ્રમાણે સ યમનું પાલન કરવાથીજ મુનિપર્ણ હોય છે. શંકા-દીધલાક શબ્દને અય વનસ્પતિ કેવી રીતે સમજી શકાય ? સમાધાન કાયસ્થિતિના સમય, પરિમાણુ અને શરીરની અવગાહનાથી વનસ્પતિકાય, અન્ય એકેન્દ્રિય જીવેાની અપેક્ષાએ મહાન છે. વનસ્પતિકાયની કાયસ્થિતિના કાલ અનન્ત છે અને તે અનન્ત પણ અનન્ત ઉત્સર્પિણી-અવસવણીરૂપ છે. તેમાં અસ ખ્યાત પુદ્ગલપરાવર્ત્તન થાય છે. તે પુનૂગલપરાવર્ત્તન આવૃલિકાના અસંખ્યાતમાં
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy