SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ५२६ मूलम् - सत्यं चेत्थ अणुवी पास, पुढो सत्यं पवेइयं ॥ सू० ११ ॥ छाया शस्त्रं चात्र अनुविचिन्त्य पश्य, पृथक् शस्त्रं प्रवेदितम् ॥ ११ ॥ टीका आचाराङ्गमत्रे अस्मिन् प्रस्तुतेऽप्काये शस्त्रं - शस्यते-हिंस्यते माणी येन तच्छत्रम् अनुविचिन्त्य =' इदमष्कायस्य शस्त्रम्' इति विचार्य, पश्य - हे शिष्य ! ज्ञानदृष्टया विलोक्य | शस्त्रम् = उपमर्दकं प्रस्तुतत्वाद कायस्य पृथक = विभिन्नरूपं स्वकाय परकायोभयकायभेदात् त्रिविधमित्यर्थः प्रवेदितं = प्रतिबोधितं भगवतेतिशेषः । तत्र स्त्रकायशस्त्र नद्याद्युदकानां कूपाद्युदकम् । कूपाद्युदकानां नद्याद्युदकं च । स्वकायशस्त्रपरिणतं जलं साधूनामग्राी व्यवहाराशुद्धेः । उभयका यशस्त्रं कूपादिजलस्योष्णजलं मृत्तिकादि मूलार्थ - - अपूकाय के विषय में, हे शिष्य ! शस्त्र का विचार करो । अप्काय के शस्त्र पृथक्-पृथक् समझाये गये हैं । सू. ११ ॥ टीकार्य -- जिस के द्वारा हिंसा हो वह शस्त्र कहलाता है, हे शिष्य ! अकाय के विषय में 'यह अप्काय का शस्त्र है' इस प्रकार विचार करो अप्काय के शस्त्र स्वकाय, परकाय और उभयकाय के भेद से नाना प्रकार के भगवानन् ने बतलाये हैं । कुंएका जल नदी के जल के लिए स्वकायशस्त्र है, इसी प्रकार नदी आदि का जल कुँए के जल के लिए स्वकायशस्त्र है । स्वकायशस्त्र से परिणत जल साधुओं के लिए ग्राह्म नहीं होता, क्यों कि वह व्यवहार में अशुद्ध है । उभयकायशस्त्र है- कुँए आदि के મૂલા—અકાયના વિષયમાં હું શિષ્ય ! શસ્ત્રના વિચાર કરો. અપ્કાયનાં शस्त्र हां हां सभलव्यां छे. (सू. ११) ટીકા—જેના દ્વારા હિંસા થઈ શકે તે શસ્ત્ર કહેવાય છે, હે શિષ્ય ! અપ્કાયના વિષયમાં ‘આ અકાયનું શસ્ત્ર છે' એ પ્રમાણે વિચાર કરા અકાયનાં શસ્ત્ર સ્વકાય, પરકાય, અને ઉભયકાયના ભેદથી નાના પ્રકારનાં ભગવાને ખતાવ્યાં છે. કુવાનું જલ, નદી આદિનાં જલ માટે સ્વકાયશસ્ત્ર છે. એ પ્રમાણે નદી આદિનું જલ કુવાનાં જલ માટે સ્વકાયશસ્ર છે, સ્વકાયશસ્ત્રથી પરિણુત જલ સાધુએ માટે ગ્રાહ્ય રહેતું નથી, કારણ કે તે વ્યવહારમાં અશુદ્ધ છે. ઉભયકાયશ છે કુવા આદિનાં જલ. માટે ગરમ જલ, અથવા માટી વગેરેથી
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy