SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ ७.३ सं. २ श्रद्धास्वरूपम् ४७७ "संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयह । अणुत्तराए धम्मसद्धाए संवेग हबमागच्छइ । अणंताणुवंधिकोहमाणमायालोभे खवेइ । नवं च कम्मं न बंधइ । तप्पच्चइयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ । दसणविसोहीए य णं विमुद्धाए अत्यगइए तेणेव भवग्गहणेणं सिन्झइ । विसोहीए य पं विमृद्धाए तच्चं पुणो भवग्गणं नाइकमइ ॥” (उत्तरा० अ० २९) छाया-"संवेगेन भदन्त ! जीवः किं जनयति ? संवेगेन अनुत्तरां धर्मश्रद्धां जनयति । अनुत्तरया धर्मश्रद्धया संवेगो हत्यमागच्छति, अनन्तानुबन्धि क्रोधमानमायालोमान् क्षपयति, नवं च कर्मन वनाति, तत्मत्ययिकांच खलु मिथ्यालविशोधि कृत्वा दर्शनाराधको भवति, दर्शनविशोध्या च खलु विशुद्धया अप्येककस्तेनैव भवग्रहणेन सिद्धयति । विशोध्या च खलु विश्दया तृतीय पुनर्भवग्रहणं नातिकामति ॥" मुदेव-मुगुरु-सुधर्मेपु निश्चलानुरागरूपेण संवेगेन उत्कृष्टतमा धर्मश्रद्धां - "भगवान् ! संवेग से जीव को क्या लाभ होता है ! संवेग से सर्वश्रेष्ठ धर्मश्रद्धा उत्पन्न होती है, और धर्मश्रद्धा से :संवेग शीत्र उत्पन्न हो जाता है । अनन्तानुबन्धी क्रोध, मान, माया और लोभ का वह क्षय करता है। नवीन को का बंध नहीं करता, और इन कारणों से मिथ्यात्व की विशुद्धि कर के जीव दर्शन का अराधक होता है। दर्शनविशुद्धता बढजाने से कोई-कोई जोव उसी भव में सिद्ध हो जाता है, अगर कोई उसी भव में मोक्ष न जावे तो तीसरे भव का उल्लंघन नहीं करता, अर्थात् तीसरे भव में वह अवश्य मोक्ष जाता है"। -(उत्तराध्ययन भ. २९) " सुदेव, सुगुरु और सुधर्म में निश्चल अनुरागरूप संवेग से जीव को सर्वोत्कृष्ट ભગવન સંવેગથી જીવને શું લાભ થાય છે?” સંવેગથી સર્વશ્રેષ્ઠ ધર્મશ્રદ્ધા ઉત્પન્ન થાય છે, અને ધર્મશ્રદ્ધાથી સંવેગ શીશ્ન ઉત્પન્ન થાય છે. અનન્તાનુબંધી ક્રોધ, માન, માયા અને તેને તે ક્ષય કરે છે. નવીન કર્મોને બંધ કરતું નથી, અને એ કારણેથી મિથ્યાત્વની વિશુદ્ધિ કરીને જીવ દર્શનને આરાધક થાય છે. દર્શનવિશુદ્ધતા વધી જવાથી કઈ-કઈ એ ભવમાં સિદ્ધ થઈ જાય છે કેઈ એ ભવમાં મોક્ષે ન જાય તે ત્રીજ ભવનું ઉલ્લંઘન કરતા નથી, અર્થાત્ ત્રીજા ભવમાં તે અવશ્ય ક્ષે જાય છે.” (ઉત્તરાઅ.૨૦ સુદેવ, સુગુરૂ અને સુધર્મમાં નિશ્ચલ અનુરાગરૂપ સવેગથી જીવને સત્કૃષ્ટ
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy