SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीकाअध्य. १ उ. २ सू. ६ परिशातकर्मस्वरूपम् मोक्षमार्गतो दूरमपगतो भवतीत्यर्थः ॥ मूं० ६ ॥ (८) विवृत्तिद्वारम् - ४६ १ पृथिवीकायसमारम्भपरिज्ञाने हि परिज्ञातकर्मा मुनिर्भवतीत्याह- 'एत्थ' इत्यादि । ॥ मूलम् ॥ एत्य सत्यं असमारंभमाणस्स इच्चेते आरंभा परिष्णाया भवंति । तं परिण्णाय मेहावी नेव सयं पुढविसत्यं समारंभेज्जा, त्रणेहिं पुढविसत्थं समारंभावेज्जा, पुढविसत्यं समारंभंते समणुजाज्जा । जस्सेते पुढविकम्मसमारंभा परिष्णाया भवंति से हु मुणी परिणायकम्मे - त्तिवेमि ॥ मु० ७ ॥ || इय सत्यपरिणाए बीओ उद्देसो समत्तो ॥ १-२ ॥ ॥ छाया ॥ अत्र शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति । तत् परिज्ञाय मेधावी नैव स्वयं पृथिवीशस्त्रं समारभेत, नैवान्यैः पृथिवीशस्त्रं समारम्भयेत्, नैवान्यान् पृथिवीशस्त्रं समारभतः समनुजानीयाद, यस्यैते पृथिवी कर्मसमारम्भाः परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा, इति ब्रवीमि ॥ सू० ७ ॥ ॥ इति शत्रपरिज्ञायां द्वितीय उद्देशः समाप्तः ॥ १ । २ ॥ यह चारित्ररूप मोक्षमार्ग से दूर ही रहता है ।। सू. ६ ॥ पृथिवीकाय के समारम्भ का परिज्ञान होने पर हो परिज्ञातकर्मा मुनि होता है, इस बात को कहते हैं-' एत्थ ' इत्यादि । मूलार्थ - - पृथिवीकाय में शस्त्र का आरंभ न करने वाले को यह भारंभ ज्ञात होता है। उन्हें जानकर बुद्धिमान् पुरुष न स्वयं पृथिवीकाय के शास्त्र का आरंभ करे, न दूसरों से पृथ्वीकाय के शस्त्रका आरंभ करावे और न पृथ्वीकाय का आरंभ करने वाले दूसरों की अनुमोदना करे । इन पृथिवी कर्म समारम्भों को जानने वाला ही मुनि है, वही परिज्ञातकर्मा है, ऐसा मैं कहता हूँ ॥ सू. ७ ॥ ખુંધનું કારણ છે. આ માલૂમ નહિ હેાવાથી તે ચારિત્રરૂપ મેાક્ષમાથી દૂરજ રહે છે. 11૬}} પૃથિવીકાયના સમારંભનું રિજ્ઞાન હૈાવાથીજ પરજ્ઞાતકર્મા મુનિ હૈાય છે, આ पात मताचे छे:-' एत्थ ' इत्याहि. મૂલા પૃથ્વીકાયમાં શસ્રના આરંભ નહિ કરવાવાળાને આ આરંભની ખબર હેય છે. તેને જાણીને બુદ્ધિમાન પુરૂષ પાતે પૃથ્વીકાયના શસ્રના આરંભ કરતા નથી; બીજા પાસે પણ પૃથ્વીકાયના શસ્રના આરંભ કરાવતા નથી, અને પૃથ્વીકાયના આર ંભ કરવાવાળા બીજાને અનુમેાદન આપતા નથી. એ પૃથ્વીકમસમાર ભાને જાણવાવાળાજ भुनि छे, ते परिज्ञात छे; मे प्रभा हुं हुं . ( ७ )
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy