SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीका अभ्य.१ ३.२ सू.३ पृथिवीकायसमारम्भमयोजनम् ४४५ समारंभंते समणुजाण । तं से अहियाए, तं से अवोहीए ॥ सू० ३ ॥ छाया तत्र खलु भगवता परिक्षा प्रवेदिता । अस्य चैव जीवितस्य परिवन्दन - मानन - पूजनाय, जाति-मरण - मोचनाय दुःखप्रतिघातहेतुं स स्वयमेव पृथिवीशस्त्रं समारभते, अन्यैर्वा पृथिवीशस्त्र समारम्भयति, अन्यान् वा पृथिवीशस्त्र' समारभमाणान् समनुजानाति । तत् तस्य अहिताय, तत् तस्य अबोधये ॥ सू० ३ ॥ टीका तत्र पृथिवीकायसमारम्मे भगवता = श्रीमहावीरेण परिज्ञान् सम्यगवबोधः खलु मवेदिता वोधिता । कर्मबन्धसमुच्छेदार्थं जीवेन परिज्ञाऽवश्यं शरणीकरणीयेति भगवता प्रबोधितमिति भावः । परिज्ञा द्विविधा ज्ञ - प्रत्याख्यान - भेदात् । 'व्यापार एव कर्मस्य कारण' - मिति ज्ञानं ज्ञपरिज्ञा, तद्व्यापारपरित्यागः - प्रत्याख्यानपरता | वह आरंभ उसके अहित के लिए और उसको अयोधि के लिए है ॥ सू. ३ ॥ टीकार्य - पृथिवीकाय के समारंभ के विषय में भगवान् श्री महावीर स्वामीने सम्यग्वरूप परिज्ञा का सदुपदेश दिया है । तात्पर्य यह है कि - कर्मबन्ध को नष्ट करने के लिए जीव को वह परिज्ञा अवश्य हो स्वीकार करनी चाहिए, ऐसा भगवान्ने कहा है। परिज्ञा दो प्रकार की है- ज्ञपरिज्ञा और प्रत्याख्यानपरिज्ञा । ' सावध व्यापार से ही कर्मबन्ध का कारण होता है' ऐसा जानना ज्ञ-परिज्ञा है, और सावद्यव्यापार का त्याग करना प्रत्याख्यान- परिज्ञा है । અહિત માટે અને તે તેની અમેધિ માટે છે. (૩) ટીકા પૃથ્વીકાયના સમારભના વિષયમાં ભગવાન શ્રી મહાવીર સ્વામીએ સમ્યધરૂપ પરજ્ઞાને સદુપદેશ આપ્યું છે. તાત્પ એ છે કે-ક બંધને નાશ કરવા માટે જીવે તે પરિજ્ઞા અવશ્યજ સ્વીકાર કરવી જોઈએ, એ પ્રમાણે ભગવાને કહ્યું છે. રિજ્ઞા એ પ્રકારની છે. સરિજ્ઞા, અને પ્રત્યાખ્યાનરિજ્ઞા, ‘ સાવદ્ય વ્યાપારજ કમ મધનું કારણ થાય છે. ' એ પ્રમાણે જાણુનું તે જ્ઞ-પરિક્ષા છે, અને સાવદ્ય વ્યાપારને ત્યાગ કરવે તે પ્રત્યાખ્યાન-પરિક્ષા છે.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy