SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आचारात्म मूलम् -- जस्सेते लोगंसि कम्पासमारंभा परिणाया भवंति से हु मुणी परिष्णायकम्मे तिवेमि ।। सू० १२ ॥ छाया-यस्य एते लोके कर्मसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ॥ मु० १२ ॥ टीका- 'यस्य' इति लोके यस्य = भव्यजीवस्य एते मागुक्ताः कर्मसमारम्भाः = ज्ञानावरणीयाद्यष्टविधकर्मणः समुत्पादकाः, सावद्यक्रियाविशेषा इत्यर्थः परिज्ञाता भवन्ति = ' एते हिंसादयः सप्तविंशतिभङ्गयन्तः सावयक्रियाविशेषा आत्मनः कर्मबन्धे हेतवो भवन्ति इत्येवं परिशया ज्ञाता भवन्ति स परिज्ञातकर्मा-इपरिज्ञया कर्मबन्धनिबन्धनत्वेन विज्ञाय, प्रत्याख्यानपरिज्ञया परित्यक्तसकलसावद्यक्रियाविशेषो निश्रयेन मुनिः सर्वसावधक्रियोपरतिपतिज्ञावान् भवतीत्यर्थः । इति-आत्मतत्वस्वरूपनिरूपणं, कर्मवन्धहेतुभूतंसकलसारद्यक्रियास्वरूपप्रदर्शनं, सावद्यक्रियानिचिपुरस्सर मुनेर्विहरणं चेति यत् तीर्थङ्करस्य भगवतो महावीरस्य मूलार्थ - लोक में जो कर्मसमारम्भ जान लेता है, वह मुनि निश्रण से परिज्ञातकर्मा है, ऐसा मैं कहता हूँ ॥ सू. १२ ॥ • टीकार्थ-लोक में जिस भव्य को पूर्वोक्त कर्मसमारम्भ अर्थात् ज्ञानावरणीय आदि आठ कर्मों के उत्पादक सावयव्यापार ज्ञात हो जाते हैं, अर्थात् को पूर्वोक्त सत्ताईस भंगो वाले हिंसादिक क्रियाविशेषों को अपने कर्मबन्धों का कारण समझ लेता है, वह परिजात - कर्मा है । जो ज्ञ-परिज्ञा से कर्मबन्ध का कारण समझ कर प्रत्याख्यान परिज्ञा से सम्पूर्ण सावध क्रियायाग करता है वह निश्चय से परिज्ञातकर्मा मुनि है । C ति बेमि' इति = इस प्रकार का आत्मा के स्वरूप का निरूपण, कर्मबन्ध के कारणभूत समस्त सावध व्यापारों के स्वरूप का प्रदर्शन, और सावध क्रिया को निवृत्तिपूर्वक ४१६ મૂલાથલાકમાં જે કમ સમારલને જાણી લે છે, તે મુનિ નિશ્ચયથી પિરસાતभी है, से प्रभाले डुं हुं छ. (सू० १२) ટીકા લેકમાં જે ભવ્ય જીવને પૂર્વોક્ત કાઁસમારંભ અર્થાત્ જ્ઞાનાવરણીય આદિ આઠ કર્મોને ઉત્પાદક સાવધ વ્યાપાર જાણવામાં આવી જાય છે. અર્થાત્ જે પૂર્વે કહેલા સત્તાવીસ ભગાવાળા હિંસાદિક્રિયાવિશેષેને પેાતાના કબ ધનું કારણ સમજી લે છે તે પરિજ્ઞાતકમાં છે. જે જ્ઞ-પરિજ્ઞાથી કમળધનું કારણ સમજીને પ્રત્યાખ્યાન-પરિ જ્ઞાથી સમ્પૂર્ણ સાવધ ક્રિયાઓને ત્યાગ કરે છે. તે નિશ્ચયથી પશિાતકમાં મુનિ છે. त्ति मि' - इति प्रभा भारमाना स्वश्यनुं निइय, मंधना अरशुभूत સમસ્ત સાવધ વ્યાપારેશના સ્વરૂપનું પ્રદર્શન, અને સાવદ્ય ક્રિયાની નિવૃિ નવું
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy