SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४०८ आचारास्त्रे हेतुत्वादशोमन रूपं स्वरूपं येषां ते विरूपरूपा अनिष्टाः, तान् , स्पर्शान इन्द्रियाणां विपयैः सह सम्बन्धाः स्पर्शाः, तान् मतिसंवेदयति-पुनः पुनरनुभवति । अनिष्टविषयसंयोगैः पुनः पुनःखमेव माप्नोतीत्यर्थः। यद्वा-विरूपं विभिन्नरूपं विभिन्नात्मकं रूपं स्वरूपं येषां ते विरूपरूपाः नानाविधस्वरूपाः, तान् स्पर्शान् दुःखसंपातान् मतिसंवेदयति । लक्षणया कर्यकारणयोरभेदाद्वा स्पर्शजन्या अपि दुःखसंपाताः स्पर्शा इति व्यपदिश्यन्ते । अत्र स्पर्शानित्युपलक्षणं, तेन मानसानामपीष्टवियोगादिजन्यदुःखसंपातानां संग्रहः । यद्वा-स्पर्शान-स्पर्शनेन्द्रियवेद्यान् दुःखसंपातान् प्रतिसंवेदयतीत्यर्थः । को भोगता है। इस प्रकार अनिष्ट विषयों का संयोग होने के कारण वह जीव पुनः पुनः दुःख ही अनुभव करता है। - अथवा-विरूप अर्थात् भिन्न-भिन्न स्वरूपवाले-नानाप्रकार के दुःखजनक स्पशी का संवेदन करता है । लक्षणावृत्ति से, अथवा कार्य-कारण के अभेद फी विवक्षा से स्पर्शजन्य दुःख भी स्पर्श हो कहलाते हैं । यहाँ स्पर्श उपलक्षण मात्र है, उस से इष्टवियोग आदि मानसिक दुःखों का भी ग्रहण समझना चाहिए। . अथवा-स्पर्श का अर्थ है-स्पर्शनेन्द्रियविषयभूत दुःख । जीव उन्हें भोगता है। तात्पर्य यह है कि - जीव अपरिज्ञातपापकर्मा होकर निगोद आदि नाना દુઃખકારક વિષયને ભોગવે છે, એ પ્રમાણે અનિષ્ટ વિષયો સંચાંગ હોવાના કારણે ao री-धरी मनान, सनुभव ४२ थे. .. .:. . . - * અથવા-વિરૂપ અર્થાત્ ભિન્ન-ભિન્ન સ્વરૂપવાળા ના પ્રકારના “દુઃખજનક, સ્પર્શોનું સંવેદન કરે છે. લક્ષણવૃત્તિથી, અથવા કાર્યકારણના અભેદની વિવેક્ષાથી જન્ય દુઃખ પણ સ્પર્શજ કહેવાય છે. અહિં સ્પર્શ ઉપલક્ષણ માત્ર છે, તેમાં છવિયોગ આદિ માનસિક દુઃખનું ગ્રહણું પણ સમજી લેવું જોઈએ. ' , છે. અથવા સ્પર્શને અર્થ છે સ્પર્શનેન્દ્રિયવિષયભૂત દુઃખ, જીવ તેને ભગવે છે, તાત્પર્ય એ છે કે જીવ અપરિણાત-પાપકમ થઈને નરક-દિ આદિ અનેક નિઓમાં
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy