SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीका अभ्य. १ उ. १.५ कर्मवादिम० ३६७ 2 पृष्टम्, उदरं, करौ पादौ च । चन्दने तु पञ्चाङ्गान्येव प्रशस्तानि - द्वौ चरणौ द्वौ करौ, शिरवेति । तत्र चरणावित्यनेन जानुनी गृह्येते । एतानि पञ्चाङ्गानि भूमावारोप्य वन्दनं पञ्चाङ्गवन्दनम् । अष्टानामङ्गानामेकैकस्योपाङ्गमनेकमकारम्, तत्र शिरोङ्गस्योपाङ्गनामानि - यथा - मस्तिष्क - कपाल - कृकाटिका - शङ्ख-ललाटतालु कपोल - हनु - चिबुक -दशनी - प्ठ-भ्रू नयन- कर्ण - नासादीनि । तत्र मस्तिष्कं शिरोऽङ्गस्यारम्मकोऽवयवः । ननु मस्तिष्कं धातुविशेषो न त्वङ्गं नाप्युपाङ्गम् ? इति चेत्, उच्यते-कपालादिवत् शिरोऽङ्गस्यारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवगन्तव्यम् । स्थावरपञ्चके तूरःप्रभृतीन्यङ्गानि न सन्ति । पैरो का अभिप्राय घुटना समझना चाहिए। इन पांचों अङ्गों को भूमि पर टिका कर वन्दना करना पञ्चाङ्गचन्दना है । इन आठो भङ्गों में से प्रत्येक अङ्ग के अनेक उपाङ्ग हैं । उन में से सिरभङ्ग के उपाङ्ग इस प्रकार हैं-मस्तिष्क, कपाल, कृकाटिका, शंख, ललाट, तालु, कपोल, हनु, दाडी, चिवुक (ठोडी) दांत, ओठ भौंह, नेत्र, कान, नाक, आदि । मस्तिष्क, शिररूप अङ्ग का आरम्भक अवयव है । 'मस्तिष्क एक प्रकार की धातु है, अङ्ग नहीं है और न उपाङ्ग ही है' इसका समाधान यह है कि- कपाल आदि के समान सिररूप अङ्गका आरम्भक होने के कारण मस्तिष्क शिर का उपाङ्ग, ही है । पांच स्थावरों में छाती आदि अङ्ग नहीं होते । પગના અભિપ્રાય ઘુંટણ સમજવું જોઇએ. આ પાંચ અંગેાને ભૂમિપર અડાડીને વંદના કરવી તે પંચાંગ વંદના છે. આ આઠે અંગામાંથી પ્રત્યેક અંગનાં અનેક ઉપાંગ છે, तेभांथी शिर-अंजना यांग मा प्रभा छे—भस्तिष्णु, प्रयास, अटिभ (श्रीवाना उन्नत हेश) शम (४णु सभीपनु अस्थि) ससार, तालु, गास, हाढी, शिशु (डडपंथी पश्येना छाछ२ भाडा) हांत, गोड, लोड, नेत्र, धान, नाउ यहि मस्तिष्ठ शिर३५ અંગનું આરભક અવયવ છે. મસ્તિષ્ક એક પ્રકારની ધાતુ છે, અંગ નથી અને પ્રત્યંગ પણ નથી • તેનું સમાધાન એ છે કે-કપાલ આદિ પ્રમાણે શરરૂપ અંગનું આરંભક હાવાના કારણે મસ્તિષ્ક, શિરનું ઉપાંગજ છે. પાંચ સ્થાવરામાં છાતી આદિ અંગ નથી.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy