SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्यं.१ उ.१ ८.५. कर्मवादिन० । ३५७ नानि६ । पञ्च जातयः५ । चतस्रो गतयः४ । द्वे खगती२ । चतस्रः आनु. पूर्यः४ । आयूपि चत्वारि । सदशकम् १० । स्थावरदशकम्१० । उन्धैर्गोत्रम् १ । नोचैर्गोत्रम्१ । सातवेदनोयम् । असातवेदनीयम्१ । वर्ग-गन्ध-रस-स्पर्शाख्याश्चतस्रः प्रकृतयः४ । ७५ ।। एताः प्रकृतयः कमपि ज्ञानादिगुणं न इन्तीत्यघातिन्य उच्यन्ते । इमाः सर्पवातिकृतिभिः सह वेद्यमानाः स्वयमघातिन्योऽपि सर्वघातिफलं मदर्शयन्ति । देशघातिमकतिभिः सह पुनर्वेद्यमानाः स्वयमघातिन्योऽपि देशघातिरस दर्शयन्ति । यथा-स्वयमचौरश्वी रैः सह वर्तमानश्वीर इवावभासते तद्वत् । छह संहनन२८, पांच जातियाँ३३, चार गतिया३७, दो विहायोगतियाँ३९, चार आनुपूर्वी४३, चार आयु४७, त्रसदशक५७, स्थावरदशक६७; उच्चगोत्र६८, नीचगोत्र६९, सातावेदनीय७०, असातावेदनीय७१, तथा वर्ण, रस, गन्ध, और स्पर्शनामक चार प्रकृतियाँ७५ । ये प्रकृतिया ज्ञान आदि किसी गुणका घात नहीं करती हैं । इसी लिये ये अघाती कहलाती हैं । जब इनका सर्वघातो प्रकृतियों के साथ वेदन होता है तब ये स्वयं अघाती होते हुए भी सर्वघातो रसको प्रकट करती हैं, और देशघाती प्रकृतियों के साथ इनका वेदन हो तो स्वयं अघाती होने पर भी देशघाती रस को प्रकट करती हैं। जैसे कोई पुरुप चोर न हो किन्तु चोरों के साथ हो तो वह भी चोर जैसा ही प्रतीत होता है। यही हाल इन अघाती प्रकृतियों का है । गति, (36) या२ अनुपूवी', (४३) या२ मायु, (४७) सश, (५७) स्था१२४, (६७) अध्यगात्र, (60) नायगात्र, (६६) शतावनीय, (७०) मसातावनीय, (७१) તથા વર્ણ રસ, ગંધ, અને સ્પર્શ નામની ચાર પ્રકૃતિએ (૭૫). આ પ્રવૃતિઓ જ્ઞાન આદિ કઈ ગુણને ઘાત કરતી નથી. એટલા માટે તેને અઘાતી પ્રકૃતિ કહે છે, પરંતુ સર્વઘાતી પ્રકૃતિએની સાથે જ્યારે તેનું વેદન થાય છે તે પિતે અઘાતી હોવા છતાંય પણ એ સર્વઘાતીનું ફળ પ્રદર્શિત કરે છે. અથવા દેશઘાતી પ્રકૃતિએની સાથે તેનું વેદન હોય તે પિતે અઘાતી હોવા છતાં પણ દેશઘાતી રસને પ્રગટ કરે છે. જેવી રીતે કેઈપુરુષ એર ન હોય પરંતુ એની સાથે હોય તે તે પણ ચેર જે જ દેખાય છે. એ પ્રમાણે જ આ અઘાતી પ્રવૃતિઓ વિશે સમજવું.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy