SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आचाराननूत्रे देशघातिमकृतयः - " अथ देशघातिप्रकृतयः कथ्यन्ते । (१) मतिज्ञानावरणीयम्, (२) श्रुतज्ञानावरणीयम्, (३) अवधिज्ञानावरणीयम्, (४) मन:पर्ययज्ञानावरणीयम्, एतानि चत्वारि ज्ञानावरणीयानि ४ । (१) चक्षुर्दर्शनावरणीयम्, (२) अचक्षुर्दर्शनावरणीयम्, (३) अवधिदर्शनावरणीयम् इति त्रीणि दर्शनावरणीयानि७ । संज्वलनरूपाः क्रोधमानमायालोभावत्वारः कपायाः ११ । हास्य - रत्य - रति-भय-शोकजुगुप्सा - स्रीवेद - पुंवेद- नपुंसकवेदभेदतो नवसंख्यका नोकपायाः २० । तथा दानंलाभ - भोगोपभोग - वीर्य ५ भेदात् पञ्चविंशतिः २५ प्रकृतयो देशघातिन्यः सन्ति । मतिज्ञानावरणीयादिचतुष्टयी प्रकृतिः केवलज्ञानावरणीयातं दैशिकं ज्ञानं हन्ति, तस्माद्देशघातिनीयमुच्यते । ३५२ देशघाती प्रकृतियाँ - अब देशघाती प्रकृतियों का कथन किया जाता है: - (१) मतिज्ञानावरणीय, (२) श्रुतज्ञानावरणीय, (३) अवधिज्ञानावरणीय, (४) मन:पर्ययज्ञानावरणीय, ये चार ज्ञानावरणीय४ । तथा (१) चक्षुर्दर्शनावरणीय, (२) अचक्षुर्दर्शनाचरणीय, (३) अवधिदर्शनावरणीय, ये तीन दर्शनावरणीय७ । तथा संज्वलन - क्रोध, मान, माया, लोभ, ये चार कपाय १९ । हास्य, रति, अरति, भय, शोक, जुगुप्सा, स्त्रीवेद, पुरुषवेद, नपुंसकवेद के भेद से नौ नोकपाय २० । तथा दानान्तराय, लाभान्तराय, भोगान्तराय, उपभागान्तराय और वीर्यान्तराय, ये पांच अन्तराय २५ | सब मिलकर पच्चीस देशघाती प्रकृतियाँ हैं । मतिज्ञानावरणीय आदि चार प्रकृतियाँ केवलज्ञानावरणीयद्वारा आवृत एक देश ज्ञानका घात करती हैं; अत एव उन्हें देशघाती प्रकृतियाँ कहते हैं, દેશઘાતી પ્રકૃતિમા— हुवे देशघाती अधृतिमानुं प्रथन - नि३णु-श्वामां आवे छे - ( १ ) भतिज्ञानावरणीय, (२) श्रुतज्ञानावश्ट्रीय (3) अवधिज्ञानावरणीय, ( ४ ) मन:पर्ययज्ञानावरणीय, भायार ज्ञानावरणीय छे ४, तथा (१) क्षुद्दर्शनावरणीय, (२) अन्यक्षुर्हर्शनावरणीय, (3) अवधिदर्शनावरणीय, मात्रषु दर्शनावरणीय, ७, तथा संन्वसन होध, भान, भाया, बोल, भे न्यार ४षाय, ११, हास्य, रति, भरति, लय, शो, लुगुप्सा. खीवेह, पुरुषवेध, नचुसम्वेह ना लेध्थी नव नापुषाय, २०, तथा हानान्तराय, सालान्तराय, लोगान्तराय, उपलेोगान्तराय, અને વીર્યાન્તરાય, આ પાંચ અન્તરાય ૨૫, ખુધી મળીને પચીસ દેશઘાતી પ્રકૃતિ છે. મતિજ્ઞાનાવરણીય આદિ ચાર પ્રકૃતિએ કેવલજ્ઞાનાવરણીયદ્વારા આવૃત એક દેશ જ્ઞાનના ઘાત કરે છે, તેટલા માટે તેને દેશઘાતી પ્રકૃતિ કહે છે.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy