SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ३५२ आचाराचे देशघातिप्रकृतयः-- अथ देशघातिप्रकृतयः कथ्यन्ते । (१) मतिमानावरणीयम् , (२) श्रुत ज्ञानावरणीयम् , (३) अवधिज्ञानावरणीयम् , (४) मनापर्ययज्ञानावरणीयम् , एतानि चत्वारि ज्ञानावरणीयानि ४ । (१) चक्षुर्दर्शनावरणीयम् , (२) अचक्षुर्दर्शनावरणीयम् , (३) अवधिदर्शनावरणीयम् , इति त्रीणि दर्शनावरणीयानि । संचलनरूपाः क्रोधमानमायालोभाश्चत्वारः कषायाः ११ । हास्य-रत्य-रति-भय-शोकजुगुप्सा-वीवेद-वेद-नपुंसकवेदभेदत्तो नपसंख्यका नोकपायाः २० तथा दानलाभ-भोगो-पभोग-धीर्य५भेदात् पञ्चविंशतिः २५ प्रकृतयो देशघातिन्यः सन्ति । मतिज्ञानावरणीयादिचतुष्टयी प्रकृतिः केवलज्ञानावरणीयातं दैशिकं ज्ञानं हन्ति, तस्माद्देशघातिनीयमुच्यते। देशघाती प्रकृतिया--- ___ अब देशघाती प्रकृतियों का कथन किया जाता हैः-(१) मतिज्ञानावरणीय, (२) श्रुतज्ञानावरणीय, (३) अवधिज्ञानावरणीय, (४) मनःपर्ययज्ञानावरणीय, ये चार ज्ञानावरणीय: । तथा (१) चक्षुर्दर्शनावरणीय, (२) अचक्षुर्दर्शनावरणीय, (३) अवधिदर्शनावरणीय, ये तीन दर्शनावरणीय७ । तथा संज्वलन-क्रोध, मान, माया, लोभ, ये चार कपाय ११ । हास्य, रति, भरति, भय, शोक, जुगुप्सा, स्त्रीवेद, पुरुषवेद, नपुंसकवेद के भेद से नौ नोकपाय २० । तथा दानान्तराय, लामातराय, भोगान्तराय, उपभागान्तराय और वीर्यान्तराय, ये पांच अन्तराय २५ । सब मिलकर पच्चीस देशघाती प्रकृतियाँ हैं। ___ मतिज्ञानावरणीय आदि चार प्रकृतियों केवलज्ञानावरणीयद्वारा आवृत एक देश ज्ञानका घात करती हैं। अत एव उन्हें देशघाती प्रकृतिया कहते हैं, દેશઘાતી પ્રતિ–હવે દેશઘાતી પ્રકૃતિઓનું કથન-નિરૂપણું-કરવામાં આવે છે-(૧) મતિજ્ઞાનાવરણીય, (२) श्रुताना१२०ीय, (3) अवधिज्ञाना१२६५, (४) मनापर्ययज्ञानाशीय, मा शार शानाप२०ीय छ ४, तथा (१) या शनावरणीय, (२) मध्यशिनावरणीय, (3) पधिદર્શનાવરણીય, આ ત્રણ દશનાવરણીય, ૭, તથા સંવલન-ક્રોધ, માન, માયા, લોભ, એ र ४पाय, ११, हास्य, २ति, अति, भय, A, BY सा. श्री३६, पुरुष, नधुसव ના ભેદથી નવ કપાય, ૨૦,તથા દાનાતરાય, લાભાન્તરાય, ભેગાન્તરાય, ઉપગાન્તરાય, અને વીતરાય. આ પાંચ અન્તરાય રે૫, બધી મળીને પચીસ દેશઘાતી પ્રકૃતિએ છે. અતિજ્ઞાનાવરણીય આદિ ચાર પ્રકૃતિએ કેવલજ્ઞાનાવરણીયવારા વૃત એક દેશ જ્ઞાનને ઘાત કરે છે, તેટલા માટે તેને દેશઘાતી પ્રકૃતિ કહે છે,
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy