SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. १ सू. ५ कर्मवादिम० कर्मणां उत्कृष्टा जघन्या उत्कृष्टः नाम स्थितिः स्थितिः अबाधा कालः (६) नाम कर्मणः गोत्रकर्मणः अष्टौ २००० २० विंशति सागरोपम- मूहूर्त्ताः द्विसहस्रकोटीकोटयः वर्षाणि 15 पूर्वकोटि त्रि(८) भागाधिकाआयुष्य- नि ३३ त्रय कर्मणः स्त्रिशत्सागरोमाणि । प्र. आ.-४३ 11 अन्त मुहूर्त्तः 91 पूर्वकोटित्रिभागः जघन्यः " 93 उत्कृष्टः अवाधा बाधाकालः बाधाकालः कालः | (कर्मनिषेकः) | (कर्मनिषेकः) " ३३७ 19 जघन्यः २००० द्विसहस्रवर्षेन अन्तर्मुहुर्त्तविंशतिसाग- न्यूनाः सप्त रोपमकोटी- मुहूर्त्ताः कोटयः पूर्वकोटित्रिभागोन - त्रयस्त्रिंशत्सागरोपमाणि 25 अन्तर्मुहूर्तन्यूनोऽन्तमुहूतः पूर्वकोटित्रिभागः - ३३ लक्षाणि ३३ सहस्राणि ३ शतानि, ३३ पूर्वाणि, २३ लक्षाण, ५२ सहस्रकोटिवर्षाणि । अन्तर्मुहूर्त्तस्यासंख्यभेदाः सन्ति, तेनान्वमुहूर्तरूपाया जघन्यस्थितेरन्तर्मुहूर्त्त एवाबाधाकालः, तथाऽन्तर्मुहूर्त्तन्यूनोऽन्तर्मु हूत्थ बाधाकाल इति विज्ञेयम् ।
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy