SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ २९८ ___ वाचारास्त्रे नव, विजयादयः पश्चानुत्तरविमानाः (३८)। सपा संकलनेन (९९) नवनवतिर्भेदाः । तेपा पर्याप्तापर्याप्तमेदेन द्वैचिध्ये सत्पष्टनवत्युत्तरशतं (१९८) मेदाः देवानां भवन्ति । इत्यं सकलमेदसंकलनया पइजीवनिकायानां त्रिपष्टयुत्तरपञ्चशतानि (५६३) भेदाः सन्ति । जीवानां संख्याजीवा अनन्ताः सन्ति । तयाहि(१) संझिनो मनुष्याः संख्याताः। (२) असंझिनो मनुष्या असंख्याताः (३) नारकिणोऽप्यसंख्याताः। (४) देवाः संख्याताः । (५) तिर्यञ्चः पञ्चन्द्रिया असंख्याताः। (६) द्वीन्द्रिया असंख्याताः। (७) त्रीन्द्रिया असंख्याता (८) चतुरिन्द्रिया असंख्याताः । निन्यानवे (९९) भेद होते हैं, और इन के पर्याप्त अपर्याप्त के मेद से एफसी अट्ठानवे (१९८) भेद देवों के हैं। इस प्रकार सब भेदों का जोड करने से पांचसौ सठ (५६३) पड़जीवनिकाय के भेद होते हैं। जीवों की संख्या-- जीव अनन्त हैं। वे इस प्रकार- . (१) संज्ञी मनुष्य संख्यात । (२) असंज्ञी मनुष्य असंख्यात । (२) नारकी असंख्यात । (४) देव असंख्यात । (५) तिर्यश्च पञ्चेन्द्रिय असंख्यात। (६) द्वीन्द्रिय असंख्यात । - (७) त्रीन्द्रिय असंख्यात। (८) चतुरिन्द्रिय असंख्यात । કરવાથી નવાણું (ઈ ભેદ થાય છે. અને તેના પર્યાપ્ત અપપ્ત ભેદ કરવાથી એકસે અઠાણું (૧૯૮) ભેદ દેવાના છે. આ પ્રમાણે ઉપર કહેલા સર્વે ભેદેને એકઠા કરવાથી પાંચસે ત્રેસઠ (૫૩) જીવનિકાયના ભેદ થાય છે. वोनी सध्या જીવ અનન્ત છે, તે આ પ્રકારે છે – સંસી મનુષ્ય સંખ્યાત છે. (૨) અશી મનુષ્ય અસંખ્યાત છે. (3) नारी असभ्यात छे. (४) ३१ मध्यात छ. 9 તિર્યંચ પંચેન્દ્રિય અસંખ્યાત છે. (૬) કિન્દ્રિય અસંખ્યાત છે. (७) जीन्द्रिय मसभ्यात छ. (८) ARन्द्रिय असभ्यात छे.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy