SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ उ.१ २.५ लोकवादिम० द्वादशकल्पनिवासिनामिन्द्राणां नामानि यथा-सौधर्मकल्पस्य शमः १, ऐशानस्येशानः २, सनत्कुमारस्य सनत्कुमारः ३, माहेन्द्रस्य महेन्द्रः ४, वालोकस्प ब्रह्मेन्द्रः ५, लान्तकस्प-लन्तकः ६, मदाशुक्रस्य महाशुका ७, सहस्सारस्य सहसारः ८, आनत-माणतयोः फल्पयोः एक-एव प्राणतनामा सुरपतिः ९, आरणाच्युतयोरपि तथैवकोऽच्युतनामा देवराजोऽस्ति १० । एषु नत्र लोकांतिका-सारस्वता१-ऽऽदित्य२-यति३-वरुण-गर्दतोय५पिता-पावापा७-5ऽनय८-रिष्ट९-नामानः सन्ति । ब्राह्मलोके लोकान्तिका निवसन्ति । ईशानकोणे सारस्पता:१, पूर्वस्यामादित्या:२, आग्नेयकोणे बक्ष्यः३, दक्षिणस्यां वरुणाः४, नैऋत्ये गर्दतोयाः५, पश्चिमायां तुपिता:६, पायव्यकोणेअव्यावाधा:७, उत्तरस्याम् अगिया (आग्नेया:)८, मध्ये रिटाः ९ निवसन्ति । बारह फल्पवासी इन्द्रों के नाम इस प्रकार है-सौधर्म फल्प का शक १, ऐशान का ईशान २, सनकुमार का सनरकुमार ३, माहेन्द्र का महेन्द्र ४, महालोकका प्रदेोन्द्र ५, लान्तक का लन्तक ६, महाशुक्र का महाशुक ७, सहनार का सदसार ८ और मानत-- प्राणत कल्पों का एक प्राणतनामक इन्द्र है ९ । आरण और अध्युत फापों का अध्युत नामक एफ ही इन्द्र है १०। इन में नौ लोकान्तिक देव हैं-(१) सारस्वत, (२) आदित्य, (३) यदि, (१) यरुण, (५) गर्दतोय, (६) तुपित, (७) अव्यायाध, (८) आग्नेय और, (९) रिट । ये लोकान्तिक देव ब्रह्मलोक में निवास करते हैं। ईशान कोग में सारस्वत, पूर्व में आदिल्य, मानेय कोण में वद्रि, दक्षिण में वरुण, नत्य में गर्दतोय, पश्चिम में तुपित, पायव्य में अध्यात्राध, उत्तर में अग्गिया (आग्नेय) और मध्य में रिट निवास करते हैं। બાર કલ્પવાશી ઈદ્રોનાં નામે આ પ્રમાણે છે- ધર્મકલ્પના શk; (૧) અશાનના ઈશાન (૨) સનસ્કુમારના સનકુમાર (૩) મહેન્દ્રના મહેન્દ્ર, (૪) બ્રાલેકને છન્દ્ર, (૫) લાન્તકના લન્તક, (૬) મહાશુકન મહાશુક્ર, (૭) સહસ્ત્રારના સહસ્ત્રાર અને આત– પ્રાકૃત કના એક પ્રાકૃત નામના ઈન્દ્ર છે, આર અને અપ્પત કપના અસ્કૃત नामना सन्द्र .(१०) तमा न त पछे--(१) सारस्वत, () मादिस्य, (3) पति, (४) १२, (५) अईतीय, (6) तुपित, (७) व्याध, (C) नेय, मन ૯) રિટ. આ લોકાન્તિક દેવ બ્રહ્મકમાં નિવાસ કરે છે. ઈશાનકેશ્વમાં સારસ્વત, પૂર્વમાં આદિત્ય, આયણમાં વદિ, દક્ષિણમાં વરુણ, નિત્યમાં ગાદય પશ્ચિમમાં પિત,વાયવ્યમાં અવ્યાબાધ,ઉત્તરમાં અચ્ચિા (આથ) અને મધ્યમરિ નિવારણ કરે છે,
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy