SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २२८ . . . . . . . आचारामात्र जाणेज्जा' इत्यादि-सोऽहं ' इत्यन्तं प्रागल्याख्यातं च (आचा० १ अ०१ उ०)। 'अत्यि आया' (आत्यात्मा) इति । 'अत्यि जीवा' (सन्ति जीवाः) इति । 'एगे आया' (एक आत्मा) (स्था० १ स्था० १३०) इति । "कइविहाणं भंते ! दव्या पण्णता ? गोयमा! दुविहा पण्णता, तंबाजीवदव्या य, अजीवदव्या य" (अनु. सू. १४१) . इत्यादीन्यनुसन्धेयानि। अन्येऽपि सांख्यादयः प्रायशः स्वीकुर्वन्त्येव शरीराद्भिन्नतयाऽऽत्मनोऽस्तित्वमिति । ' आत्मनो द्रव्यत्वनिरूपणम्--- अयमात्मा द्रव्यमस्ति, चेतनाद्यनन्तगुणवत्त्वात् , ज्ञानदर्शनलक्षणविविधोपयोगायनन्तपर्यायवत्वाच्च । चेतनाद्वारेणात्मा नानारूपोपयोगरूपेण परिणमते । 'से जं पुण जाणेज्जा' से लेकर 'सोऽहं तक पहले व्याख्यान किया जा चुका है। (आचा. १ अ. १ उ.) तथा 'अत्थि आया' 'अत्यि जीवा' 'एगे आया' (स्था. १ स्था. १ उ.) तथा 'काविहा गं भंते दवा :पण्णत्ता १ गोयमा ! दुविहा पण्णत्ता, तंजहा-जीवदन्या य अजीवदव्या य, (अनु. म. १४१) इत्यादि अनेक आगमवाक्य समझ लेने चाहिए । दूसरे सांख्य वगैरह भी प्रायः शरीर से भिन्न आत्मा का अस्तित्व स्वीकार करते हैं। आत्माका द्रव्यत्वनिरूपण- आत्मा द्रव्य है, क्यों कि वह चेतना आदि अनन्त गुणों से युक्त है और वह ज्ञानोपयोग तथा दर्शनोपयोग आदि अनन्त पर्यायो वाला भी है। चेतना जाणज्जा' थी सन 'सोऽह' सुधा पडा व्याज्यान शीधु छ (माया. १-4. १-6) या 'अस्थि आया' 'अस्थि जीवा' 'एगे आया' (स्था.१ स्था.१ 6.) 'कइविहा गं भवे ! व्वा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता, तंजहा-जीवदव्वा य अजीवदवा य' (અનુ. સૂ. ૧૪૧) ઈત્યાદિ અનેક આગમવાકય સમજી લેવાં જોઇએ. બીજા સાંખ્ય શાસ્ત્ર વગેરે પણ પ્રાયઃ શરીરથી ભિન્ન આત્માના અસ્તિત્વને સ્વીકાર કરે છે. આત્માનું દ્રવ્યત્વનિરૂપણ... આત્મા દ્રવ્ય છે, કેમકે તે ચેતના આદિ અનન્ત ગુણોથી યુક્ત છે, અને તે નાનપગ તથા દર્શને પગ આદિ અનંન્ત પર્યાયે વાળ પણ છે. ચેતના દ્વારા આત્માં નાના પ્રકારના રૂપમાં પરિણુત થાય છે. પરંતુ ચેતના આત્મદ્રવ્યના રૂપમાં
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy