SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणा जीवास्तिकाय १३७. तिरोहितो भवति। तथा : पृथिवीकायादिजीवानामुपयोगांशः स्फुरत्येचः सर्वदा । यदि : लोकव्यापिनः । पुद्गलाः संघीभूयापि कर्मवर्गणारूपेण · सर्वतोभावेन ज्ञान तिरोदध्युस्तहिं निर्जीवतापत्तिरात्मनो दुर्वारा स्यात् ।। तस्मात् - पृथिव्यादिजीवेपु.. बोधांशः स्वभावतोऽभारतस्तिष्ठत्येवेति सिद्धम् । उक्तं चागमे-- "सव्यजीवाणं पि य णं अक्खरस्स. 'अणंतभागो निच्चुग्याडिओ। जइ. पुण सोऽवि आवरिजा तो णं जीयो अजीवत्तं पाविज्जा" __मुटुवि मेहसमुदए, होइ पभा चंद-भूराणं " इति । ___ छाया-सर्वजीवानामपि च खलु अक्षरस्यानन्तभागो नित्योद्घाटितः। यदि पुनः सोऽपि आरियेत तर्हि खलु जीवः अजीवत्वं प्राप्नुयात् । " सृष्टपि मेघसमुदये, भवति प्रभा चन्द्रमूरयोः" इति । तिरोहित नहीं हो सकता, इसी प्रकार पृथिवीकाय आदि एकेन्द्रिय जीवों के उपयोग का अंश · सदा स्फुरायमान रहता ही है। अगर लोकव्यापी पुद्गल इकट्ठे हो कर्मवर्गणा-.. रूप परिणत हो कर ज्ञान को पूरी तरह आन्गदित कर डाले तो जीव अजीव : बन जाय, मगर ऐसा होना असम्भव है, अत एव यह सिद्ध है कि-पृथिवीकाय आदि .. एक इन्द्रिय वाले जीवों में भी ज्ञान का किंचित् अंश स्वभाव से अनावृत (आवरण . रहित) रहता है। आगम में भी कहा है-~"सबजीवाणं पिय णं अक्खरस्स... अणंतभागो निच्चुग्याडिओ, जइ पुण सोवि आवरिज्जा तो णं जीवो अजीवत्तं .. पाविज्जा" "महवि मेहसमुदए होइ पभा चंदमुराणं" પ્રકાશ કયારેય પૂર્ણપણે તિરોહિત-આચ્છાદિત થતું નથી. એ પ્રમાણે પૃથિવીકાય આદિ એકેન્દ્રિય જીના ઉપયોગ” અંશ પણ સદા કુરાયમાન રહે છે. અગર લેકવ્યાપી પુદ્ગલ એકઠા થઈને કર્મવર્ગણ૫ પરિણત થઈને જ્ઞાનને પૂરી તરેહથી આચ્છાદિત કરી નાખે (ઢાંકી દે) તે જીવ અજીવ બની જાય, પણ એમ બનવું અસંભવિત છે. એટલા કારણથી એ સિદ્ધ છે કે-પૃથિવીકાય આદિ એક ઈન્દ્રિયવાળા જીમાં પણ જ્ઞાનને કિચિત અંશ સ્વભાવથી અનાવૃત–આવરણરહિત રહે છે. भागममा ५४. ४ढुंछ-" सव्यजीवाणं पियणं अक्खरस्स अणतभागो निच्चुग्धाडि मो.। . जइ पुण सोचि आपरिजा तो णं जीयो अजीवत्तं पाविजा" “ सुटुंचि मेहसमुदाए होइ । पभा चंदसूराणं"
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy