SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आनाराज संघाता, भेदात् , संघातभेदाम्यां च द्विपदेशिमभृतयः स्कन्धाः समु. त्पधन्ते । उक्तञ्च भगवता स्थानासूत्रे "दोहिं ठाणेहिं पोग्गला साहणति, तनहा-सयं वा पोग्गला साहन्नति, परेण वा पोग्गला साहन्नति । सयं वा पोग्गला मिज्नति परेण वा पोग्गला भिज्जति" इति। छाया-" द्वाभ्यां स्थानाभ्यां पुद्गलाः संहन्यन्ते । तद्यथा-स्वयं वा ।' पुद्गलाः सहन्यन्ते, परेण वा पुद्गलाः संहन्यन्ते । स्वयं या पुद्गला मिद्यन्ते, परेण वा पुद्गला भियन्ते । इति। 'स्वयंवे'-ति स्वभावतो वा अभ्रादिविव संहन्यन्ते सम्बध्यन्ते । (कमणः कत्तृत्वविवक्षायांप्रयोगोऽयम् ) परेण वा अन्येन वा पुरुषादिना सहन्यन्तेसंहताः क्रियन्ते । (कर्मणि वाच्ये प्रयोगोऽयम्)। एवं भिद्यन्ते-विकीर्यन्वे । द्वयोः परमायोः संघाताद् द्विप्रदेशी स्कन्धः समुद्भवति । द्विप्रदेशिनः संघात (मिलने) से, भेद (बिछुड़ने ) से तथा संघातभेदसे द्विप्रदेशी आदि स्कन्ध उत्पन्न होते हैं। भगवानने स्थानाङ्गसूत्र में कहा है"दो स्थानों से पुद्गल आपस में मिलते हैं, वह इस प्रकार--या तो पुद्गल स्वयं बादल आदि की तरह मिल जाते हैं, या दूसरे पुरुष आदि के द्वारा मिलाये जाते है, इसी प्रकार पुद्गल स्वयं अलग हो जाते हैं, या दूसरे के द्वारा अलग किये जाते हैं। . दो परमाणुओं के संघात से द्विप्रदेशी स्कन्ध बनता है, द्विप्रदेशी स्कन्ध સંઘાત (મેલાપ)થી ભેદ (જુદા પડવાથી તથા સંઘાત-ભેદથી હિપ્રદેશ विशेरे ४ 64-1 थाय छे. लपाने स्थानागसूत्रमा ढुंछ--- બે સ્થાનેથી પુગલ પરસ્પર મળે છે. તે આ પ્રમાણે-પુદગલ પિતે જ વાદળ આદિ પ્રમાણે મળી જાય છે, અથવા બીજો પુરુષ આદેિના દ્વારા મેળવાય છે. એ પ્રમાણે પુદગલ પોતે જ અગલ થઈ જાય છે, અથવા તો બીજાના દ્વારા અલગ કરી શકાય છે. બે પરમાણુઓના સંધાતાથી મળવાથી) દ્વિદેશી સ્કંધ બને છે. ઢિપ્રદેશ સ્કંધ
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy