SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ::: ...आगाराने 1. समयावलिकादित्मकालस्त । सूर्यादिन्योतिष्काणां। गत्या ‘नावगम्यः, अतिसूक्ष्मत्वात् । तस्मात् · कालव्यवहारोऽर्धतृतीयद्वीप एव । अतृतीयद्वीपारिजीवानामायुप्कादिगणना तु मनुप्यक्षेत्रप्रसिद्धप्रमाणनेव भवतीति ज्ञेयम्। '' .., ' एकोऽपि कालोऽतीतानागतपर्यायभेदैरनन्तः, अत एव भगवता-"अणताणि य दव्याणि कालो पुग्गल जंतवो". इत्युपदिष्टम् । वर्तमानसमयस्य तु पर्यायत्वं नानन्त्यम् , एकरूपत्वात् । निश्चयनयेन तु "लोकव्यापी काला' इत्यवसीयते, अत एव भगवता"धम्मो अधम्मो आगासं कालो पुग्गल जंतवों । एस लोगोत्ति पन्नत्तो जिणेहि वरदसिहि " । इत्यभिहितम् । धर्मोऽधर्म आकाशः कालः पुद्गला जन्तवः । एप लाक इति प्रज्ञप्तः, जिनवरदर्शिभिः । इति च्छाया । . काल यद्यपि एक ही है, तो भी वह भूत-भविष्यपर्याय भेद से अनन्त है, इसीलिये भगवानने कहा है-'अणंताणि य द्रयाणि कालो पुग्गल जंतवो' इति । काल, पुद्गल और जीव, ये सभी अनन्त हैं। वर्तमान समय पर्यायसहित होते हुए भी अनन्त नहीं है, क्योंकि वह एक ही है। । । । । .. . निश्चयनय से तो काल लोकव्यापी माना जाता है, अतएवं 'भगवानने कहा है " __ "धम्मो अधम्मो आगास, कालो पुग्गल जंतवो । .. , ' एस लोगोत्ति पनत्तो जिणेहिं वरदंसिहि." ॥ १ ॥ .. : .. ! , કે કાલ એક જ છે તો પણ ભૂત ભવિષ્યના ભેદથી અનન્ત), છે, તેથી लगवान घुछ- अणताणि य दव्याणि, कालो,पुग्गल जंतवो', इति, 6 અને જીવ એ દ્રવ્યે અનન્ત છે. વર્તમાન સમય ૫ર્યાયસહિત હોવા છતાં પણ અનન્ત નથી કેમકે તે એક જ છે.' - . . . ! , નિશ્ચયનયથી તે કાલ લેકવ્યાપી માનવામાં આવે છે આથી ભગવાને કહ્યું છે કે धम्मो अधम्मो आगास कालो पुग्गल जंतवो।। .. ! . एस लोगोत्ति पन्नत्तो जिणेहिं वरदसिहि ॥ 1.11 1 1. . : ' १२६श-arsnalsa daitin Cr पाने Eleisiय, भारतीय, આકાશસ્તિકેય, કાલ, પુદ્ગલાસ્તિકાય અને છેવસ્તિકાય, એજ લેક છે એમ કહે છે:
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy