SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ હું છું आचाराने ।। समयावलिकादिसुक्ष्मकालस्तु सूर्यादिव्योतिष्काणां ॥ गत्या नात्रगम्यः, अतिसूक्ष्मत्वात् । तस्मात् कालव्यवहारोऽर्धतृतीयद्वीप एव । अर्द्धतृतीयद्वीपावरजीवानामायुष्कादिगणना तु मनुष्यक्षेत्रमसिद्धप्रमाणेनैव भवतीति ज्ञेयम् । एकोऽपि कालोऽतीतानागतपर्यायभेदैरनन्तः, अत एव भगवता - "अणताणि यदव्याणि कालो पुग्गल जंतवा" इत्युपदिष्टम् । वर्तमानसमयस्य तु पर्यायत्वेऽपि नानन्त्यम्, एकरूपत्वात् । i परीक निश्चयनयेन तु " लोकव्यापी कालः' इत्यवसीयते, अत एव भगवता - “धम्मो अधम्मो आगासं कालो पुग्गल जंतवो । एस लोगोति पन्नत्तों जिणेहिं वरदंसिहिं ” । इत्यभिहितम् । धर्मोऽधर्म आकाशः कालः पुद्गला जन्तवः । एष लोक इति प्रज्ञप्तः, जिनर्वरदर्शिभिः । इति च्छाया । 1 1. काल यद्यपि एक ही है, तो भी वह भूत-भविष्यपर्याय भेद से, अनन्त है, इसीलिये भगवानने कहा है--' अणताणि य द्रव्वाणि कालो पुग्गल जंतवो ' इति |काल, पुद्गल और जीव, ये सभी अनन्त हैं। वर्तमान समय पर्यायसहित होते हुए भी अनन्त नहीं है, क्योंकि वह एक ही है । ! " f 1 J. 157) I 1 10 Pruri 1 " + निश्वयनय से तो काल लोकव्यापी माना जाता है, अतएवं भगवानने कहा है । ' ॥ः ni ind “धम्मो अधम्मो आगासं,, कालो पुग्गल नंतवो एस लोगोत्ति पत्तो जिणेहि वरदसिंहि J, J ht " ॥ १ ॥ |}} पण : 1. · } *" ..1 71 અનન્ત જો કે કાલ એક જ છે તે પણ ભૂત ભવિષ્યના ભેદથી છે, : તેથી लगवाने छुछे-'अणताणि य दव्वाणि, कालो, पुग्गल जंतवो' इति, अस युद्दगल અને જીવ એ દ્રવ્યેા અનન્ત છે. વર્તમાન સમય પર્યાયસહિત હાવા અનન્ત નથી કેમકે તે એક જ છે.' 5 " .. 3 (1. નિશ્ચયનયથી તે! કાલ લેાકવ્યાપી માનવામાં આવે'છે આથી ભગાને કહ્યું છે કે" धम्मो अधम्मो आगास कालो पुग्गल जंतवो ॥ । Ary IPEP }' एस - लोगोति पन्नत्तो जिणेहिं वरदंसिहिं ?" 01 J Petri J" . छतां प " f. ini liv વદશી-લેાકાલેાકને જેવાવાળાં જન ભંગવાને ધર્માસ્તિકાય, અધર્માસ્તિકાય, मांठाशास्तिार्य, ठाल, 'चुट्टङ्गसांस्तियं अने' उवस्तिभयं खेन साङ छे' भछु'छ.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy