SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणा ७९ व्यापिनोः प्रत्येकमसंख्यातपदेशात्मकयोधर्माधर्मास्तिकाययोरनन्तजीवानां तेभ्योऽ. प्यनन्तगुणपुद्गलानां च कथं समावेशः, एकस्य लोकाकाशस्य सर्चद्रव्यावकाशदानासंभवात् १, इति चेदुच्यते---- लोकालाशस्यावकाशशक्तिर्हि महीयसी विलक्षणा चिन्तयितुमशक्या च, अत एव भगवता-"मायणं सम्बदन्वाणं नहं ओगाहलक्खणं" इत्युक्तम् । नमसोऽवकाशशक्ति केवलालोकेनावलोक्य सर्वद्रव्याणामाधारत्वं भगवता प्रतियोधितम् । महीयसी नभसोऽवकाशशक्तिः, मुकरोऽत्र सर्वद्रव्याणां समावेश इति तदाशयः। ___यथा-वतासानामधेयं मधुरद्रव्यं दुग्धपरिपूरितेऽपि भाजने निहितं सत् और उन से भी अनन्तगुने पुद्गलोका समावेश किस प्रकार हो सकता है ! एक लोकाकाश समस्त द्रव्यों को अवगाह दे सके, यह असम्भव है । समाधान-लोकाकाश को अवकाश देने की शक्ति महान् है, विलक्षण है, और अचिन्त्य है, इसीलिये तो भगवान ने कहा है-" भायणं सम्बदन्वाणं नहं ओगाहलक्खणं" अवगाहलक्षण वाला आकाश सब द्रव्यों का आधार है। भगवान् ने अपने केवलज्ञान में आकाश की अवगाहदानशक्ति को देखकर उसे सत्र । द्रव्यों का आधार निरूपण क्रिया है । भगवान् के कथन का अभिप्राय यही है कि आकाश. को अवगाहनाशक्ति बहुत बडी है, उस में सब द्रव्यों का समावेश सरलता से हो जाता है। जैसे-दूध से परिपूर्ण पात्र में बतासे डाल दिये जायें तो वे उसी में समाविष्ट हो દ્રવ્યને, અન્તાન્ત જીવોને અને તેનાથી પણ અનન્તગણ પગલે સમાવેશ કેવી રીતે થઈ શકે ? એક કાકાશ સમસ્ત દ્રવ્યને અવગાહ-અવકાશ આપી શકે, એ અસંભવ છે. સમાધાન—લોકાકાશાનો અવકાશ આપવાની શક્તિ મહાન છે, વિલક્ષણ છે भने मथित्य छ भेटमा भाटे मावाने छे..--" भायणं सव्वव्वाण नई ओगाहलक्षणं " साक्षशुपा माश सर्प द्रव्योना आधार छ. सापाने પિતાના કેવલ જ્ઞાનમાં આકાશની અવગાહદાન-અવકાશ આપનારી–રાક્તિ જોઈને તેને “સર્વ દ્રવ્યને આધાર છે' એમ નિરૂપણ કર્યું છે. ભગવાનના વચનને અભિપ્રાય એ છે કે–આકાશની અવગાહનશકિત બહુ જ મેટી છે, અને તેમાં સર્વ દ્રવ્યોને સમાવેશ સરલતાથી થઈ જાય છે. જેવી રીતે દૂધના પરિપૂર્ણ પાત્રમાં પતાસાં નાખવામાં આવે છે તે તેમાં
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy