SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ आचाराचे नक्षत्रेषु सप्त दोपाः सन्ति, यथा(१) संध्यागतम्-यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तादृशं नक्षत्रम् । यथा हस्ते रविवर्त्तते चेत् तदा दैनिकं चित्रानक्षत्रं संध्यागतं योध्यम् । (२) रविगतम्- यत्र रविस्तिष्ठति तादृशं दैनिकं नक्षत्रं रविंगतं वोध्यम् । (३) दुर्गतम्-यत्रोन्मार्गगामी चक्री ग्रहो भवति, तादृशं नक्षत्रम् । (४) सग्रहम्-यत्र क्रूरो ग्रहस्तिष्ठति, वादृशं नक्षत्रम् । (५) विलम्बितम्-सूर्येण परिभुज्य मुक्तं नक्षत्रम् । (६) राहुगतम्-यत्र चन्द्र-सूर्योपरागः संजातस्तादृशं नक्षत्रम् । ईदृशे नक्षत्र पण्मासान् थावत् प्रव्रज्या न देया। नक्षत्रों में सात दोए (१) सन्ध्यागत-जिस नक्षत्र में सूर्य आगे जाने वाला है वह नक्षत्र । जैसे-अगर हस्त नक्षत्र में सूर्य हो तो दैनिक चित्रा नक्षत्र सन्ध्यागत कहलाता है । (२) रविगत-जिस नक्षत्र में रवि हो, वह दैनिक नक्षत्र रविगत आनना चाहिए । (३) दुर्गत-जिस में उन्मार्गगामी-वक्र ग्रह हो वह नक्षत्र दुर्गत कहलाता है। (४) सग्रह-जिस नक्षत्र में क्रूर ग्रह हो । (५) विलम्बित-सूर्य-द्वारा भोग कर छोडा हुआ नक्षत्र । (६) राहुगत-जिस नक्षत्र में चन्द्र-ग्रहण या सूर्य-ग्रहण हुआ हो। ऐसे नक्षत्र में छह मास तक दीक्षा देना वर्जनीय है। નક્ષત્રમાં સાત ફેષ– (૧) સંધ્યાગત–જે નક્ષત્રમાં સૂર્ય આગળ આવવાવાળે છે તે નક્ષત્ર, જેવી રીતે કે હસ્ત નક્ષત્રમાં સૂર્ય હોય તે દેનિક ચિત્રા નક્ષત્ર સંસ્થાગત કહેવાય છે. (૨) રવિગત-જે નક્ષત્રમાં રવિ હોય તે દેનિક નક્ષત્ર રવિગત જાણવું જોઈએ. (૩) દુગત-જેમાં ઉન્માર્ગગામી–વક–ગ્રહ હોય તે નક્ષત્ર દુર્ગત કહેવાય છે. (४) सह-रे नक्षत्रमा दूर अह डाय. (५) विसस्मित-सूर्यास लावीनछुटु ४राये नक्षत्र () રાહગત-જે નક્ષત્રમાં ચંદ્રગ્રહણ અથવા સૂર્યગ્રહણ થયું હોય. એવા નક્ષત્રમાં છ માસ સુધી દીક્ષા આપવી વજનીય છે.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy