SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २८६ प्रशमरतिप्रकरणम् का. स्थलःटी .अं. प्र.ह. पत्रा पत्राङ्क पाठान्तर ह. पा. पत्राङ्क २८२ अव. १ ड १७-A मु. ७७-A (दे) the टी. २८३ २८३ २८३ २८३ to ho ho ho ६०-A २२४-B २२४-B १७-B २२४-B ६०-A ६०-A ७७-A (दे) अव. काययोगस्थित एव ध्यायति विगतक्रियं निरुद्धः योगं निवृत्तिरहितं उत्तरप्रधानं चरमकर्माशान् क्षपयति ॥२८१॥ चरमभवेऽन्तिममनुष्यजन्मनि । संस्थानं-देहोच्छायप्रमाणं । यस्य-सिद्धिमुपजिगमिषोः । तस्मात्रिभागहीनं-तृतीयांशेन न्यूनं । संस्थानावगाहनापरिमाणं करोति ॥२८२॥ योगेषु इति नास्ति मानसो क्रियार्थविनि स-भगवान् केवली । तस्यां शैलेश्यवस्थायां । मनोवागुच्छ्वासकाययोगक्रियार्थविनिवृत्त:-निरुद्धसकलयोगक्रियः । अपरिमितनिर्जर:=बहुकर्मक्षपणयुक्त आत्मा यस्य सः । संसारमहासमुद्रादुत्तीर्ण:= पारप्राप्त एव तिष्ठति ॥२८३॥ नास्ति पञ्चानाम् इति शैलानामीशतया सा इति अधिकारम् विगतलेश्यो नामसम्भवतः ना[वा ]प्सबलः ईषत् ह्रस्वानां मनाग हुस्वाक्षराणां पञ्चको 'अइउऋल' रूपः तस्योद्गीर्णं-प्रोच्चारणं तावन्मात्रायां परिमाणतस्तत्तुल्यकालीयां शैलेशी एति गच्छति संयमवीर्याप्तबलः सर्वसंवरवीर्येण= प्राप्तबलः, विगताऽपगता लेश्या भावरूपा यस्य सः ॥२८४॥ प्रवेद्य गुणमुत्तरेषु गुणमुत्तरोत्तरेषु पूर्वरचितं इत्यधिकम् समुद्घातावसरेऽवस्थापितं प्रकृतिशेषं गोत्रवेद्यायुषो समये पदस्य द्विरुक्तिर्नास्ति सङ्ख्यान् २८४ टी. २८४ टी. २८४ टी. २८४ टी. २८४ वि. २८४ अव. WWorno he ho ho de For २२४-B २२५-A ६०-B ६०-B २२-A ११-B ts to the ho HH ६०-A ६०-A २२५-A २१७-A ५४-B (दे) ७७-A (दे) २८५ २८५ २२५-A २२५-A टी. he ho ६०-B ६०-B ८७-A (जै) ७७-A (दे) ७७-A (दे) २८५ २८५ अव. अव. rsrs ११-B ११-B २८५ २८६ अव. टी. H di ७७-A (दे) ६०-B PAN ११-B २२५-A
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy