SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६० का. १४६ टी. १४६ टी. स्थल: १४६ १४६ १४६ १४६ १४६ १४६ १४६ टी. १४६ टी. १४६ १४६ १४७ टी. टी. वि. वि. वि. अव. अव. अव. टी. १४७ टी. १४७ टी. १४७ टी. १४७ वि. १४७ वि. १४७ अव. १४८ टी. १४८ टी. १४८ टी. १४८ टी. टी.अं. १ २ m 30 g w ३ or mov ३ १ ३ २ १ ३ प्र.ह. he he he he मु. मु. ष ड हे हे कै. पत्राङ्क ११९-A ११९ - A ११९-A ११९-A ११९-B ११९-B २९- A (दे) २९-A (दे) २९-A (दे) ६-B ६-B १२०-A ३३-B १२० - A ३४-A २९-B (दे) २९-B (दे) ६-B १२०-B १२०-B १२०-B ३४-A पाठान्तर देशं कालं क्षेत्रं पुरुषमवस्था मुपयोग (पुरुषावस्थोपयोग परिणामात् ) मपि विभज्यते देशं कालं क्षेत्रं पुरुषमवस्था मुपयोगशुद्धपरिणामानिति पाठः । देशं प्राप्य....... कल्प्य - मिति इत्यन्तः पाठः नास्ति । मत्कुणादि यत्नाप्रत्य परिणामं अकल्प्यमेकान्तेनेव न कल्प्यते न कल्प्यमकल्पनीयमिति. हे प्रतौ एकान्त नैव कल्पनीयमित्यस्य पश्चाद्वर्ति कानिचिदक्षराणि नावलक्ष्यन्ते पत्रस्य त्रुटितत्वात् । पुत्रादि अनेनैवकान्त । न कल्प्यमपि देशो ऽसाधुपरिचित क्षेत्रं कालो दुर्भिक्षादिः पुरुषः प्रवजितराजादिः अवस्थामान्यादिका एतेषामर्थे कल्प्यमपि कल्प्यम् उपभोग शुद्धिपरिणामात् नवकान्तेन कल्प्यते कल्यं नैवैकालेने न कल्प्यतेऽकल्प्यम् । सहिष्णुतरेतरादि कल्प्याऽर्थे इति भाव्यम् ? नियमनाचाह सक्षेप यत्रात्मना सर्वथा यतिना इति नास्ति व्यापारः कार्यः नास्ति इह इति नास्ति यतिना - साधुना तदेव चिन्त नीयं भाषणीयं कायेन कर्तव्यं यदात्मनः परेषां उभयेषां बाधकं न भवति, अतीतादि सर्वकाले ॥ १४७॥ शब्द इति नास्ति क्रियानु... नस्तद्विजेषु पत्रस्य त्रुटित्वान्नाक्षराण्युपलक्ष्यन्ते । इत्वरागतात् पत्रस्य त्रुटितत्त्वान्न दृश्यते ह. पा. 金 मु. मु. मु. कै. 3 3 3 2 अ. अ. अ. मु. ड हे मु. अ. अ. मु. कै. प्रशमरतिप्रकरणम् हे पत्राङ्क ३३-B ३३- B ४५-B (जै) ४५-B (जै) ४५-B (जै) ३३-B ११-B ११-B ११- B ६९-A (दे) ६-B — ३३-B १२०- A ३३- B ४५-B (जै) १२-A १२-A ६९-A (दे) ३४-A ३४-A १२०-B
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy