SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-५, का. स्थल: टी.अं. १२१ टी. १२१ अव. टी. १२२ टी. १२२ वि. १२२ वि. १२२ १२२ अव. १२३ टी. १२३ टी. टी. १२४ पाठान्तराणि १२४ टी. १२४ वि. १२४ वि. १२४ अव. १ १ १ १ २ १ २ १ प्र.ह. che हे अ. अ. हे he he हे हे 'लं 'लं अ. अ. ड पत्राङ्क ९९-A ५-B ९९-B ९९-B ९० - A ९० - A ५-B १००-A १०० - A ५-B १००-B १०- A १०- A ५-B पाठान्तर दक्षिणोत्तरमथुराख्यानकम् इत्यधिकम् । स्वल्पकालेनैव विपरिणामधर्माः कुत्सितपरिणामधर्मा अन्यथा भवनस्वभावाः मर्त्या - मरणधर्मिणो मनुष्या स्तेषां ऋद्धिसमुदयाधनधान्यहिरण्यसुवर्णादि विभूतिसमूहा अनित्या= संयोगाः पुत्रपत्त्रीप्रभृतिसम्बन्धाः विप्रयोगावसानाः शोकोत्पादका भवन्ति ततो न किञ्चिद् विषयाभिलाषेण ॥१२१ ॥ प्रभूतेषु । प्रभूतेषु भयेषु नास्ति नास्ति भोगसुखैः- विषयसातैः इत्यधिकम् भोगजनितसुखे, क्षणविनश्वरैः प्रभूतभीतिभृतैः काङ्क्षितैरभिलषितैः शब्दादि विषयाधीनैः किं ? न किञ्चित्प्रयोजनमेभिः : तस्मातेष्वभिलाषमपहाय नित्यमा त्यन्तिकं, अभयमविद्यमानभीतिकं, आत्मस्थं स्वायत्तं (यत्) प्रशमसुखं मध्यस्थस्यारक्तद्विष्टस्योपशान्त कषायस्य यच्छर्म, तदेवं विधं तत्रोद्यतो भव ॥१२२॥ मुमुक्षुना यत्तत् तद्वरतरं यत्र तत्क्रियते शब्दादिविषयस्य लब्धुमिच्छतः प्रिये कर्तव्ये यावत्प्रयासः क्रियते तावत्तस्यैवाक्षसमूहस्य निग्रहे वरतरं बहुगुणं ऋजुचित्तेन उद्यमः कृतः मूल्येन विना वायासेन नास्ति त्युपपन्नं सरागेण मोहयुक्तेन विषयाभिलाषतः प्राप्यं सुखं तस्मादनन्तकोटिगुणितं मूल्यं ह. पा. कै. मु. कै. मु. कै. मु. मु. मु. कै. कै. मु. कै. मु. मु. पत्राङ्क २८-A २५३ ६७-A (दे) २८-A ३८-A (जै) २८-A २४-B (दे) २४-B (दे) ६७-B (दे) २८-B २८-B ३८-B (जै) ६७-A (दे) २८-B २५-A (दे) २५-A (दे) ६७-B (दे)
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy