SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२, प्रशमरतिगताऽऽर्याणामकारादिक्रमेण सूची। ११० उ १६१ उ २२० पू २०० उ २९३ पू २०५ पू ३१० उ مو مو مو مو مو مو مو مو مو مو यत् सर्वविषयकाङ्क्षोद्भवं यत्पुनरुपघातकरं यत्सुखमिहैव साधो यदशुभमथ तत्पापमिति यद् द्रव्योपकरण यद्यपि निषेव्यमाणा यद्यप्यनन्तगमपर्ययार्थ यद्यप्यवगीतार्था न वा यद्वच्छाकाष्टादशमन्नं यद्वत् कश्चित् क्षीरं यद्वत्तुरगः सत्स्वप्या यद्वत्पङ्काधारमपि यद्वदुपयुक्तपूर्वमपि यद्वद्विशोषणादुप यद्वद्विषघातार्थं मन्त्रपदे यश्चेह जिनवरमते यस्तु यतिर्घटमानः यस्माद् रागद्वेषोद्धत यस्मिन् मार्दवमखिलं यस्मिन्निन्द्रियविषये यस्य नियता मतिरियं यस्य पुनः केवलिनः यस्याशुद्धं शीलं या चेह लोकवार्ता या पुण्यपापयोरग्रहणे या सर्वसुरवरद्धिविस्मय यां यां करोति यावत् स्वविषयलिप्सो यावत्परगुणदोष युक्तं यत्तच्छास्त्र युगपद् विविधावरणा ये तीर्थकृत्प्रणीता १२४ पू । येषां विषयेषु रति १४४ पू । येऽत्र रतास्ते संसार १२८ उ | योगः शुद्धः पुण्या २१९ उ योगः सयोगिनां १७१ पू योगनिरोधाद् भव १०७ पू योगप्रयोगयोश्चाभावा ३ पू । योऽर्थो यस्मिन्नाभूत् [र] १०८ पू रक्तो वा द्विष्टो रत्नाकरादिव जर १४१ पू रागद्वेषपरिगतो १४० पू रागद्वेषाक्लिन्नस्य १३ पू रागद्वेषावित्यपि १५९ पू रागद्वेषोपहतस्य १४ पू रूपबलश्रुतिमतिशील ३०२ पू | रूपावेशितचक्षुः शलभ २९६ पू | रोगजरापाश्रयिणो १८७ पू | रोगजरामरणभयैरव्यथितो १६९ उ [ल] ५४ पू लक्षणतो विज्ञेया लब्ध्वा सर्वमदहरं २७३ पू लोकः खल्वाधारः ८४ पू | लोकव्यापि चतुष्टय १३० पू | लोकस्याधस्तिर्यग् १५८ पू लोकाग्रगतः सिद्धयति २५७ पू | लोकान्तादपि न परं ४० उ लोकालोकव्यापकमाकाशं १२३ पू लोभस्य को मुखगतः १८४ पू 1 [व] १८८ उ वाक्कायमनोगुप्तिनिराश्रवः २६८ उ विगतक्रियमनिवर्ति १२ पू | विधिना भैक्ष्यग्रहणं O f 0 w w Adddddddddddd4444 २४० उ १९० उ १५४ उ १३१ पू २१३ उ १६० पू २८८ उ २९२ उ २१३ पू २२० उ २८० उ ११६ पू २२३
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy