SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अविसंवादनयोगः अशुचिकरणसामर्थ्या परिशिष्ट-२ प्रशमरतिगताऽऽर्याणामकारादिक्रमेण सूची । आर्याङ्कः [ अ ] अध्यवसायविशुद्धेः अध्यात्मविदो मूर्च्छा अनशनमूनोदरा अनेकानुयोगनय अन्येषां यो विषयः अन्योऽन्यमुत्तरोत्तरविशेष अन्योऽहं स्वजनात् अपरिगणितगुणदोषः अपरिमितनिर्जरात्मा अपि पश्यतां समक्षं अभिलाष इत्यनेकानि अशुचित्वं संसारः अशुभशुभकर्मपाकानुचिन्त अष्टादशशीलाङ्गसहस्र अस्य तु मूलनिबन्धं [ आ ] आक्षेपण विक्षेपण आचाराध्ययनोक्तार्थ आज्ञाविचयमपायविचयं आत्मगुणैरुत्कर्षः १. पू = पूर्वार्द्धः । उ = उत्तरार्द्धः । २५४ पू १७८ पू १७५ पू २२९ उ ५१ पू ६२ उ १५४ पू १०३ पू २८२ उ आत्मादेशादात्मा आत्मारामस्य सतः आदावत्यभ्युदया आद्यत्रयमज्ञानमपि आप्तवचनं प्रवचनं आराधनाश्च तेषां आरोग्यायुर्बलसमुदया आश्रवविकथागौरव आहारभयपरिग्रह ११० पू इच्छा मूर्च्छा कामः १८ उ इति गुणदोषविपर्यास १७४ पू इत्येतत् पञ्चविधं १५५ पू इत्येवं प्रशमरते: १४९ उ २४९ पू ६१ उ ५९ पू इन्द्रियकषायगौरव इष्टजनसम्प्रयोगद्ध इष्टवियोगप्रियसम्प्रयोग ईर्याभाषाऽम्बरभाजनै ईर्ष्या रोषो दोषो १८२ पू ११९ पू ईषदह्रस्वाक्षरपञ्चको २४७ पू ९९ उ उत्पादविगमनित्यत्व [इ] [ई] [ उ ] आर्याङ्कः २०२ उ २५३ पू १०६ पू २२७ उ २४८ पू २३३ पू ६५ पू २४८ उ २१ उ १८ पू ११२ पू २२९ पू ३०९ पू १६४ उ १५१ पू १२५ पू ११६ उ १९ पू २८३ पू २०४ पू
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy