SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् १८७ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च । न्यायागतं च कल्प्यं विधिना पात्रेषु विनियोज्यम् ॥३०५॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥३०६॥ (३०५) टीका-सामायिकमित्यादि । सामायिकं प्रतिक्रमणम्, अथवा चैत्यायतन-साधुसन्निधौ वा यावदास्ते तावत्सामायिकं करोति–'करोमि भदन्त सामायिकं, सावद्यं योगं प्रत्याख्यामि, यावन्नियमं भगवदर्हद्विंबसाधून् वा पर्युपासे द्विविधं त्रिविधेन' इत्याह । तथा पौषधव्रतं कृत्वा । पौषध आहारादिः तस्य २वारणं निवारणं प्रतिषेधः पौषधः । स चाहारशरीरसत्कारब्रह्मचर्याव्यापारभेदेन चतुर्विधः, अष्टमीपौर्णमास्यादिषु क्रियते । उपभोग ३परिभोगपरिमाणव्रतं उपभोगः पुष्पधूपस्नानाङ्गरागादिः, परिभोगो वस्त्रशयनासनादि: । स च द्वेधा भोजनतः कर्मतश्च । भोजनतोऽशनपानखाद्यस्वाद्यरूपः मांसमद्यानन्तकायमध्वादिविषयः। कर्मतः पञ्चदशभेदः अङ्गारकरणवनशकटभाटकादिलक्षणः, अधिकाद्विरतिर्मासादेश्च उपभोगपरिभोगपरिमाण व्रतम् । तथाऽन्योऽतिथिसंविभागः । स च पौषधपारणकाले न्यायागतस्यागर्हितव्यवहारेणोपात्तस्य तण्डुलघृतादेरुपसाधितस्य कल्पनीयस्य साधूद्देशेनाकृतस्य । विधिनेति यावन्निर्वृत्तः पाकः “सर्वस्य सत्कारपूर्वकं साधूनां पात्रेषु दानं विनियोगः । पात्रग्रहणात्साधुभ्यो गृहमागतेभ्यो देयं, न स्वभाजनेषु कृत्वा नीत्वा साधुवसति देयमिति । यच्च साधुभ्यो न दत्तं पारणकाले तन्नाभ्यवहरति स्वयमिति ॥३०५।। टीका-१जिनपूजामधिकृत्याह-चैत्यायतनेत्यादि । चैत्यं चितयः प्रतिमा इत्येकार्थाः । (३०५)(वि० ) सामायिकमिति । तथा सामायिकं च कृत्वा-विधाय पौषधम् उपभोगस्य पारिमाण्यं-परिमाणकरणं तच्च । न्यायागतं च-नीत्यागतं च । किमेवंविधं?-कल्प्यं-कल्पनीयमन्नादि । केन?-विधिना, पात्रेषु-चारित्रिषु विनियोज्य, दिग्व्रतादि कृत्वेति सम्बन्धः । व्यत्ययनिर्देशश्छन्दोऽर्थ इति ।।३०५॥ (३०६) (वि०) चैत्येति । चैत्यायतनप्रतिष्ठापनानि-बिम्बगृहप्रतिष्ठाः, कृत्वेत्यादि (३०५) (अव०) उपभोगस्य परिमाणकरणं पारिमाण्यं न्यायादागतं नीत्यायातम् ॥ कल्प्यमन्नपानादि केन विधिना पात्रेषु चारित्रिषु विनियोज्यं व्यत्ययनिर्देशश्छन्दोऽर्थ इति ॥३०५॥ (३०६) (अव०)-देवकुलानि बिम्बानि च तेषां प्रकृष्टानि स्थापनानि प्रयतः प्रयत्नवान्-शक्तितो महत्या विभूत्या यथा यथा प्रवचनोद्भासनं भवति तथा तथा कृत्वा ॥३०६॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy