SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५४ प्रशमरतिप्रकरणम् सम्यग्दृष्टिआनी विरतितपोध्यानभावनायोगैः । शीलासहस्त्राष्टादशकमयत्नेन साधयति ॥२४४॥ प्राप्नोति । २प्रशमस्थितस्य हि प्राग्वर्णिता एव गुणाः । तस्मादुपशान्तकषायेण भवितव्यमिति ॥२४३॥ (२४४) टीका-तथा शीलाङ्गानामविकलानामेवंविध एव निष्पादको भवतीति दर्शयति-सम्यग्दृष्टिरित्यादि । सम्यग्दर्शनसम्यग्ज्ञानसम्पन्नो विरत्या मूलोत्तरगुणस्वरूपया । (२४४) (वि०) अयं च साधुः प्रशमवानेव शीलाङ्गाराधको भवति-सम्यग्दृष्टिरिति । सम्यग्दृष्टिस्तथा ज्ञानी साधुरयत्नेन-सुखेनैव साधयति-निष्पादयति । किं तत् ?-शीलाङ्गसहस्राणामष्टादशकं शीलाङ्गसहस्राष्टादशकम् तत् । कैरित्याह-विरतिः-पापविरमणं, तपःअनशनादि, ध्यानं-धर्मध्यानादि, भावना-अनित्याद्या, योगा-आवश्यकव्यापाराः एतैः कृतद्वन्द्वैः करणभूतैरिति । इयं स्थापना, चारणा पुनरियं-'न करेइ मणेणं आहारसण्णाविप्पजढे फासिंदियसंवुडे पुढविकायसंरक्खणपरे खंतिसंपन्ने (न करोति मनसा, आहारसञ्जाविप्रयुक्तः, स्पर्शनेन्द्रियसंवृतः, पृथ्वीकायसंरक्षणपरः, क्षान्तिसम्पन्नः) इत्याद्यभ्यूह्य वक्तव्येति ।।२४४।। अष्टादशसहस्रशीलाङ्गानिधर्मः क्षान्तिः | मार्दवम् | आर्जव: | मुक्तिः तपः संयमः | सत्यम् शौचम् आकिञ्च- | ब्रह्म चर्यम् संयमः | पृथ्वी- | अप्कायः | तैजस्- वायु | वनस्पति- द्वीन्द्रियः | त्रीन्द्रियः चतुरि- पञ्चेन्द्रियः | अजीवाः | कायः कायः कायः| कायः न्द्रियः इन्द्रि- स्पर्श- | रसनेन्द्रियम् | घ्राणेन्द्रियम् । चक्षुरिन्द्रियम् श्रोत्रेन्द्रियम् याणि नेन्द्रियम् सञ्ज्ञाः | आहारः मैथुनम् परिग्रहः न्यम् | 2X |2 | 5 X3 : भयः योगा मनः वचनम् काया =२००० ___x ३ =६००० ० | करणानि करणम् कारापणम् अनुमोदना x३ १८००० (२४४) अव०-विरतिः पापविरमणं, ध्यानं धर्मध्यानादि, भावना=अनित्याद्याः, योगा आवश्यकादिव्यापाराः । सुखेन ॥२४४॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy