SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयसूची विषयाङ्कः १. પૂર્વભાગ ઋણ સ્વીકાર भूमिका जैनदर्शनसत्कमुक्तिविभावना मुक्तिवादः (१) शास्त्रप्रवृत्त्यङ्गप्रयोजनवर्णनम् । (२) मुक्तेः स्वतः प्रयोजनत्वम् । (३) मुक्तावनुमानप्रयोगः श्रुतिप्रमाणम् । (४) अपवर्गेच्छानुपपत्तिशङ्कासमाधाने । ( ८ ) (९) दुण्ढिराजशास्त्री मुनित्रैलोक्यमण्डनविजयः - महो. श्रीगदाधरभट्टाचार्यः - - अनुवादः मुनिवैराग्यरतिवि. सुखे मुक्त्युद्देश्यता निरसकं चिन्तामणिकारमतम् । सुखमेव मुक्ति मन्यमानानां वैशेषिकाभिमतमुक्तावाक्षेपः । स्वमते मोक्षोपाये प्रवृत्त्युपवर्णनम् । (५) मुक्तिज्ञानस्यासम्भवत्वशङ्कासमाधाने (६) दुःखध्वंसरूपमुक्तौ तत्त्वज्ञानाद्यनुपयोगित्वशङ्का । दुःखध्वंसरूपमुक्तिघटितात्यन्तिकत्वपदार्थवर्णनम् । दुःखध्वंसे तत्त्वज्ञानजन्यतावच्छेदकत्वशङ्कासमाधाने । (७) तत्त्वज्ञाने दुःखध्वंसप्रयोजकत्वव्यवस्थापनम् । तत्र श्रुतीनां स्वरसप्रदर्शनम् । दुःखप्रागभावस्य मुक्तितावादिनां प्राभाकराणां मतम् । तन्निराकरणम् । अगत्या दुःखाऽत्यन्ताभावस्यापि मुक्तित्वाङ्गीकारः । (१०) बह्वायाससाध्यत्वेनात्यन्तिकदुःखाभावरूपमुक्तौ दृष्टान्तप्रवृत्त्यनुपपत्तिशङ्का । तन्निरासप्रकारः । (११) तत्त्वज्ञानजन्यो दुरितध्वंस एव मोक्ष इति नैयायिकैकदेशमतनिरूपणम् । दुरितध्वंसे आत्यन्तिकत्वानुपपत्तिशङ्कानिरासौ । उक्तमुक्तावपि साङ्कर्यभिया कार्यतावच्छेदकत्वखण्डनमण्डने । (१२) दुरितनाशे तत्त्वज्ञानहेतुत्वानुपपत्तिपूर्वपक्ष: । तत्त्वज्ञाने साक्षात्कर्मनाशकत्वानुपपत्तिशङ्कासमाधाने । (१३) तत्त्वज्ञानिनां सकलकर्मभोगकल्पनानुपपत्तिपरिहारः । (१४) ज्ञानस्य कर्मनाशकत्वव्यवस्थापनेन समाधानम् । तत्त्वज्ञानेऽननुगमेन व्यभिचारादकारणत्वशङ्कानिराकरणे । पृष्ठाङ्कः ૫ ६ ७-२४ ३-८७ ३ ४ ५ ७ ९ ९ १० २१ १२ १२ १२ १४ १५ १६ १७ १८ १९ २० a a m x 32 α a २१ २१ २३ २४ २५ २७ २९ ३१
SR No.009262
Book TitleMuktivad
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages285
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy