SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् अथ कर्मबन्धोत्तरहेतुद्वारम् । ते च सप्तपञ्चाशदित्याह [मूल] मिच्छाइ हेउउत्तरभेया' सगवन्न पंचहा मिच्छं । अभिग्गह- अणभिग्गह- संसयभिनिवेस - अणभोगा ।। १२९ ।। [व्याख्या] मिथ्यात्वादीनां मूलहेतूनां चतुर्णामुत्तरभेदाः सप्तपञ्चाशद्भवन्ति । तत्र मिथ्यात्वम् आभिग्रहिकानाभिग्रहिकाभिनिवेशिकसांशयिकानाभोगिकभेदात् पञ्चधा । तत्स्वरूपम् इदम् १ २ ३ न केवलं विकलानामुपलक्षणात्वादेकेन्द्रियाणामसञ्ज्ञिनां च अनाभोगम्।।१२९।। [मूल] बारसविहा अविरई, मणइंदियअनियमो छकायवहो । नव य कसाया किरिया पणवीसं पन्नरस जोगा ।। १३० ।। [व्याख्या] सुगमा। नवरं पञ्चानामिन्द्रियाणां षष्ठस्य च मनसः स्वस्वविषये प्रवर्तमानस्य यदनियमनम् अनियन्त्रणम्। तथा योगा पञ्चदश ते च पूर्वं तृतीयद्वारे व्याख्याताः सन्ति । । १३० ।। अथैतानुत्तरहेतून् पृथिव्यादिषु प्रतिगुणं योजयन्नाह तु। आभिग्गहियं किल दिक्खियाण, अणभिग्गहं तु इयराण । गुट्ठामाहिलमाईण, जं अभिनिवेसियं तं संसइयं मिच्छत्तं, सासंका जिणवरुत्ततत्तेसु । विगलिंदियाण जं पुण, तणाभोगं तु निदिट्ठे । ( नवतत्त्वभाष्यम् - १०१ ) [मूल] अणभोगं मिच्छत्तं, फासिंदिच्छकायअविरईउ य । कम्मोरलतम्मिस्सा, अनरित्थि कसायतेवीसा ।। १३१ ।। इय चउतीसं हेऊ, इगिंदिपणगंमि मिच्छगुणठाणे । वेउव्वियतम्मिस्सयजुत्ता छत्तीस वी मरुसु ।। १३२ ।। ७५ [व्याख्या] नवरं वेउव्वित्यादि । वैक्रियतन्मिश्रद्वयसहिता पूर्वोक्तैव चतुस्त्रिंशद्वादरवायूनाम्, वैक्रियलब्धिमतां षड्विंशद्भवन्ति वैक्रियलब्धिरहितानां तु पूर्वोक्तैव चतुस्त्रिंशदिति । । १३१ ।। १३२ ।। [मूल] कम्मइगा पुण सासणभावे भूदगवणाण इगतीसं । चउतीसा उ हिच्चा उरलं फासिंदि मिच्छं च ।। १३३ ।। [व्याख्या] सुगमा ।। १३३ ।। [मूल] नणु हेऊ उदियच्चिय, भन्नंती कम्मबंधिणो तो किं । इगबितिचउरमणाण वि, अत्थि हु हासाइणं उदओ ।।१३४।। [व्याख्या] ननु कर्मबन्धहेतवः सर्वेऽपि उदयप्राप्ता एव सन्तः कर्माष्टकबन्धनिबन्धनत्वेन भण्यन्त इति, तत्किं एकेन्द्रियाणां वक्ष्यमाणानां च विकलामनसामपि हासाद्युदयः समस्ति ? इत्याशङ्क्याह = पदं टीकागतगाथायां न दृश्यते । अत्र प्रपूरितोऽयं पाठः । पञ्चस्वप्येकेन्द्रियादिषु = पृथिव्यप्तेजोवायुवनस्पतिकायेषु, मिथ्यात्वगुणस्थानवर्तिष्वेताः चतुस्त्रिंशदुत्तरहेतूनां भवन्ति । तद्यथा - अनाभोगं मिथ्यात्वमेकम्, स्पर्शनेन्द्रियषट्कायवधरूपा सप्तविधाविरतिः कार्मण औदारिकतन्मिश्ररूपाः काययोगास्त्रयः, पुरुषस्त्रीवेदवर्जास्त्रयोविंशतिकषायाश्चेति । मूले चउवीसा इति पाठो दृश्यते ।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy