SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कल्पनियुक्तिः ३०. पुव्वाहारोसवणं, जोग विवड्डी य सत्तिउग्गहणं । संचइय असंचइए, दव्वविवड्डी पसत्था उ ॥८१॥ ३१. विगतिं विगतीभीओ, विगइगयं जो उ भुंजए भिक्खू । विगईविगयसभावं, विगती विगतिं बला नेइ ॥८२॥ ३२. पसत्थविगईगहणं, गरहियविगतिग्गहो य कज्जम्मि । गरहा लाभपमाणे, पच्चय पावप्पडीघाओ ॥८३॥१-२ इदाणिं विगतिट्ठवणा-संचइय असंचइये दव्वविवड्डी पसत्था तु । विगती दुविधा संचइया असंचइया य । तत्थ असंचइया खीर-दधि-मंस-णवणीय-ओगाहिमगा य, सेसातो घय-गुल-मधु-मज्ज-खज्जग-विधाणातो संचइयातो । तत्थ मज्जविधाणातो अप्पसत्थातो, सेसातो पसत्थातो ॥८०-८१॥ (३१) (प्रा०चू०) आसामेकतरा परिगृह्योच्यते-विगति० गाहा तं आहारित्ता संयतत्वादऽसंयतत्वं विविधैः प्रकारैः गच्छिहिति विगति, विगतीभीतो त्ति । संयतत्वादसंयतत्वगमनं तस्स भीतो, विगतिगतं भत्तं पाणं वा विगतिमिस्सं न भोत्तव्वं । जो पुण भुंजति तस्स इमे दोसा-विगति पच्छद्धं । विगतीए विगतो संयतभावो जस्स सो विगतीविगतसभावो, तं विगतीविगतसभावं सा विगती आहारिता बला विगति णेति । विगती नाम असंयतत्वगमनं । जम्हा एते दोषा तम्हा णव रसविगती ओगाहिमदसमाओ नाहारेतव्वाओ, ण तहा उडुबद्धे जधा वासासु, वासासु सीयले काले अतीव मोहब्भवो भवति गज्जितविज्जुताईणि य दटुं सोउं वा । भवे कारणं आहारेज्जावि । गेलण्णेणं आयरिय-बाल-वुड्ड-दुब्बल-संघयणाण गच्छोवग्गहठ्ठताए घेप्पेज्जा । अहवा सड्ढा णिब्बंधेण निमंतेति पसत्थाहि विगतीहिं ॥८२।। साञ्चयिकानां असाञ्चयिकानां कारणे कार्यम् । यथा द्रव्यविवृद्धिर्भावविवृद्धिश्च स्यात् तथा प्रशस्ता ग्राह्या ॥८॥ __ (३१) (अव० ) यः भिक्षुः विकृति विकृतिगतं विकृतिमिश्रं च भुङ्क्ते । किं विशिष्टः भिक्षुः ? विगतेः दुर्गतेः भीतः । विकृतिविकृतिस्वभावा-विकारजननस्वभावा । विकृतिर्विगति= दुर्गतिं बलान्नयति संयतत्वादसंयतत्वं च करोति ॥८२।। १. नियुक्तिपञ्चके इमा गाथा अधिका, "पसत्थ विगतिग्गहणं, तत्थ वि य असंचइय उ जा उत्ता । संचइय ण गेण्हंती, गिलाणमादीण कज्जट्ठा' । २. (सन्दर्भ) वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपूव्वं भवइ 'दावे भंते !' एवं से
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy