SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कल्पनियुक्तिः २१. काईयभूमी संथारए य, संसत्त दुल्लहे भिक्खे । एएहिं कारणेहिं, अपत्ते होइ निग्गमणं ॥७२॥ २२. राया सप्पे कुंथू, अगणि गिलाणे य थंडिलस्सऽसति । एएहिं कारणेहिं, अपत्ते होइ निग्गमणं ॥७३॥ २३. वासं व ण ओरमई, पंथा वा दुग्गमा सचिक्खल्ला । एएहिं कारणेहिं, अइक्कंते होइ निग्गमणं ॥७४॥ २४. असिवे ओमोयरिए, राया दुट्टे भए व गेलण्णे । एएहिं कारणेहिं, अइक्कंते होति निग्गमणं ॥७५॥ २५. उभओ वि अद्धजोयण, सअद्धकोसं च तं हवति खेत्तं । होइ सकोसं जोयण, मोत्तूण कारणज्जाए ॥७६॥ (२१-२४) (प्रा०चू०) कयाइ अपुण्णे वि चाउम्मासिए निग्गमेज्जा इमेहिं कारणेहिं-काईय० गाहा । काइयभूमी संसत्ता उदएण वा पिल्लिता, संथारगा संसत्ता, अन्नातो वि तिन्नि वसधीओ णत्थि, अथवा तासु वि एस चेव वाघातो, राया वा पदुट्ठो, गिलाणो वा जाओ । वेज्जनिमित्तं अतिक्कंते वि अच्छिज्जति । वासं वा ण ओरमती० गाथाद्वयं कंठं ॥७२-७५॥ (२५) (प्रा०चू०) एस कालट्ठवणा । इदाणि खेत्तट्ठवणा-उभतो० गाधा । जंमि खेत्ते वासावासं ठायंति तत्थ उभतो-सव्वतो समंता सकोसं जोयणं उग्गहो (२१-२४) (अव०) कायिकीभूमिर्न स्यात्, संस्तारकश्च न, संसक्ता वसतिः, दुभिक्षम् एतैः कारणैरप्राप्ते चतुर्मासके भवति निर्गमनम् ॥७२।। राजा प्रद्विष्टः स्यात्, सर्पः उपाश्रये स्यात्, कुन्थवः पतन्ति, अग्निना उपाश्रयो दह्यते, ग्लानश्च अन्यस्मिन् ग्रामे, स्थण्डिलस्य असति:=अभावः एतैः कारणैः निर्गमनं भवति ॥७३।। __ वर्षा वा नोपरमते-न निवर्तते । पन्थानो वा दुर्गमाः सचिक्खल्लाश्च भवेयुः । एतैः कारणैरतिक्रान्ते भवति निर्गमनम् ॥७४।। असिवे उ एषा सुगमा ॥७५॥ (२५) (अव० ) उभयतो अर्धयोजनम् अर्धक्रोशं च । इन्द्रपदपर्वतादिषु षट्सु दिक्षु गमनं १. (सन्दर्भ) वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy