SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- ४ संजमखेत्तचुयाणं, णाणट्ठि- तवस्सि - अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जइयव्वं ॥३२०५ ॥ संजमखेत्त - चुया जेणाट्ठि तवस्सी अणधियासी य जो, एते सव्वे भिक्खाकाले उत्तरकरणेण भिक्खग्गहणं करेंति ॥३२०५ || केरिसं पुण संजमखेत्तं उण्णियवासाकप्पो, लाउयपातं च लब्भती जत्थ । सज्जा एसणसोही, वरिसइकाले य तं खेत्तं ॥३२०६॥ जत्थ खेत्ते उण्णियवासाकप्पा लब्धंति, जत्थ अलाबु पादा चाउक्कालो य सुज्झति सज्झाओ, जत्थ य भत्तादीयं सव्वं एसणासुद्धं लब्भति, विविधं च धम्मसाहणोवकरणं जत्थ लब्भति । कालवरिसा णाम–रातो वासइ, ण दिवा | अहवा - भिक्खावेलं सण्णाभूमिगमणवेलं च मोत्तुं वासति । अहवा–वासासु वासति णो उदुबद्धे एस कालवरिसा । एयं संजमखेत्तं || ३२०६|| ततो असिवादिकारणेहिं चुता । "" णाणट्ठि तवस्सि अणधियासे" त्ति तिण्णि वि एगगाहाते वक्खाणेति— पुव्वाहीयं णासति, णवं च छातो ण पच्चलो घेत्तुं । खमगस्स य पारणए, वरसति असहू य बालादी ॥३२०७॥ ८९ छुभाभिभूयस्स परिवार्डि अकुव्वतो पुव्वाधीतं णासती, अभिणवं वा सुत्तत्थ च्छातो अहीतुमसमर्थो भवति, खमगपारणए वा तवसि, बालादी असहू वा, वासंते असमत्था उववासं काउं ॥ ३२०७।। ताहे इमेण उत्तरकरणेण जतंति वाले सुत्ते सूती, कुडसीसगछत्तए य पच्छिमए । णाट्ठि तवस्सी अण-हियासि अह उत्तरविसेसा ॥३२०८॥ वरिसंते उववासो कायव्वो । असहु कारणे वा "वाले" त्ति उण्णियवासाकप्पेण पाउतो अडति । उण्णियस्स असति उट्टिएण अडति । उट्टियासति कुतवेणं । जाहे एयं तिविधं पि वालयं णत्थि त जं सोत्तियं थिरं घणं मसिणं तेण हिंडति । सोत्तियस्स असति ताल - सूइं उवरिं काउं हिंडति । कुडसीसयं पलासं पत्तेहिं वा गंडेणविणा छत्तयं कीरइ, तं सिरं काउं हिंडति । तस्सऽसति विलमादी (?) छत्तएणं हिंडति । एसो संजमखेत्तचुतादियाण वासासु वासंते उत्तरकरणविसेसो भणितो ॥३२०८॥ सव्वो य एस पज्जोसवणाविधी भणितो | बितियपदेण पज्जोसवणाए ण पज्जोसवेंति अपज्जोसवणा वा पज्जोसवेज्जा इमेहिं कारणेहिं असिवे ओमोयरिए, रायदुट्टे भए व गेलणे । अद्धाण रोहए वा, दोसु वि सुत्तेसु अप्पबहुं ॥३२०९॥ पज्जोसवणाकाले पत्ते असिवं होहिति त्ति णातूण ण पज्जोसवेंति, ओमोयरिए वि एवं अतिक्कंते वा पज्जोसविज्जा । महल्लठाणातो वा चिरेण णिग्गया ते ण पज्जोसवणाए पज्जोसवेज्जा, बोहियभए वा णिग्गता अतिक्कंता पज्जोसवेंति । एवं दोसु वि सुत्तेसु अप्पाबहुं गाउं ण पज्जोसविंति । अपज्जोसवणाए वा पज्जोसवेंति ॥३२०९॥ १. गा० ३२०५ ।
SR No.009260
Book TitleKalpniryukti
Original Sutra AuthorBhadrabahusuri
AuthorManikyashekharsuri, Vairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages137
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy