SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कनकादि-निभं कम्रं पावनं पुण्य-कारणम् | स्थापयामि परं पीठं जिनस्नापनाय भक्तित: || ५ || Kanakādi-nibham kamram pāvanam punya-kāranam | Sthapayami param pīṭham jinasnāpanāya bhaktita: ||5|| ओं ह्रीं श्री स्नपन-पीठ स्थापनं करोमि । Om hrīm Śrī snapana- pītha sthāpanar karāmi | भृंगार-चामर-सुदर्पण-पीठ-कुम्भ-, ताल-ध्वजा-तप- निवारक भूषिताये | वर्धस्व-नन्द जय-पाठ-पदावलीभि:, कमलासने जिन भवंत-महं श्रयामि || Bhrngāra-cāmara-sudarpana-pītha kumbha, tāla-dhvajā-tapa-nivāraka bhūsitāgre | Vardhasva-nanda jaya-pāṭha-padāvalībhi:, Kamalāsanē jina bhavantamaham śrayāmi वृषभादि-सुवीरांतान् जन्माप्तौ जिष्णुचर्चितान् | स्थापयाम्यभिषेकाय भक्त्या पीठे महोत्सवम् ||६|| Vṛṣabhādi-suvīrāntān janmāptau jiṣṇucarcitān Sthapayamyabhiṣēkāya bhaktyā pīthe mahotsavam ||6|| ओं ह्रीं श्री धर्मातीर्थाधिनाथ भगवन्निह ( पाण्डुक - शिला) स्नपन पीठे तिष्ठ ! तिष्ठ ! Om hrim śrī dharmātīrthadhinatha bhagavanniha (pāṇḍuka-śilā) snapana-pīthe tistha! Tistha! श्रीतीर्थकृत्स्नपन-वर्य-विधौ सुरेंद्र:, क्षीराब्धि-वारिभि-रपूरयदर्थ-कुम्भान् | तांस्तादृशानिव विभाव्य यथार्हणीयान्, संस्थापये कुसुम -चन्दन-भूषिताग्रान् || Śrītīrthakṛtsnapana-varya-vidhau surēndra:, Kṣīrābdhi-vāribhirapūrayadartha-kumbhān | Tānstādrśāniva vibhāvya yathār’hanīyān, sansthāpayē kusuma-candana bhūsitāgrān || शातकुम्भीय कुम्भौघान् क्षीराब्धेस्तोय-पूरितान् | स्थापयामि जिनस्नान-चन्दनादि-सुचर्चितान् ||७|| 99
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy