SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Nātha! Bhaktivaśa jina – bimbom kā karūm nhavana maim | Āja karūṁ sākṣāt jinēśvara kā pṛcchana maim || (दोहा) क्षीरोदधि-सम नीर से करूँ बिम्ब प्रक्षाल | श्री जिनवर की भक्ति से जानूँ निज-पर चाल || तीर्थंकर का न्हवन शुभ सुरपति करें महान् | पंचमेरु भी हो गए महातीर्थ सुखदान || करता हूँ शुभ-भाव से प्रतिमा का अभिषेक | बचूँ शुभाशुभ भाव से यही कामना एक || (Dōhā) Kṣīrōdadhi - sama nīra sē karūṁ bimba prakṣāla | Śrī jinavara kī bhakti sē jānūṁ nija – para cāla || Tīrthankara kā nhavana śubha surapati karēṁ mahān | Pancamēru bhi hō ga'ē mahātīrtha sukhadāna || Karatā hum subha - bhāva se pratimā kā abhiṣēka | Bacum subhāśubha bhāva sē yahī kāmanā ēka || ओं ह्रीं श्रीमन्तं भगवन्तं कृपालसन्तं वृषभादिमहावीरपर्यन्तं चतुर्विंशति- तीर्थंकर -परमदेवम् आद्यानामाद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे <....शुभे.... > नाम्निनगरे मासानामुत्तमे <....शुभे....> मासे <....शुभे....> पक्षे <....शुभे....>> दिने मुन्यार्यिका श्रावकश्राविकाणां सकलकर्म - क्षयार्थं पवित्रतर जलेन जिनमभिषेचयामि । (मास, पक्ष, दिन की जानकारी ना होने पर “शुभे” का प्रयोग करें) Om hrim śrīmantam bhagavantaṁ krpālasantaṁ Vntam caturvinsatitirthankara-paramadēvam ādyānāmādyē jambūdvīpē bharatakṣētrē āryakhandē <........ shubhe....> Nāmninagarē māsānāmuttamē <.... shubhe....> Māsē <.... shubhe....> Pakṣe <....shubhe....> Dinē mun'yāryikāśrāvakaśrāvikāṇāṁ sakalakarma-kṣayārthaṁ pavitratara-jalēna jinamabhiṣēcayāmi 93
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy