SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Avirala-sabda-ghanaughā praksālita sakala-bhūtala-mala-kalankā: Munibhirupāsita-tīrthā sarasvatī haratu nō duritān | Ajñāna - timirāndhānām jñānāñjana - salākayā || Cakşurunmīlitaṁ yēna tasmai śrīguravē nama: ||2||| गुरु-वंदन Guru-Vandan श्री-परमगुरवे नमः, परम्पराचार्य-श्रीगुरवे नमः, सकल-कलुष-विध्वंसकं, श्रेयसां परिवर्द्धकं, धर्म-सम्बन्धकं, भव्यजीव-मनःप्रतिबोधकारकमिदं शास्त्रं श्री (ग्रन्थ का नाम) नामधेयं, अस्य मूलग्रन्थकर्तारः श्रीसर्वज्ञदेवाः तदुत्तर ग्रन्थकर्तारः श्रीगणधर-देवाः प्रतिगणधरदेवाः तेषां वचो -नुसारमासाद्य श्री (आचार्य का नाम) आचार्येण विरचितं, सर्वे ___ श्रोतारः सावधानतया श्रृण्वन्तु। Śrī-paramaguravē nama:, Paramparācārya-śrīguravē nama:, Sakala kaluşa- vièvansakam, śrēyasāṁ parivard'dhakaṁ, dharmasambandhakam, bhavya-jīva- mana:Pratibõdha-kārakamidam śāstram śrī (grantha kā nāma) nāma- dhēyam, asya mūlagranthakartāra: Śrīsarvajñadēvā: Taduttara grantha-kartāra: Śrīgañadharadēvā: Pratiganadharadēvā: Tēsām vacõnusāramāsādya śrī (ācārya kā nāma) ācāryēņa viracitam, sarvē śrotāra: Sāvadhānatayā śrınvantu. अर्थ- बिन्दुसंयुक्तं (बिन्दुसहित) ओकारं (ओकार को) योगिनः (योगीजन) नित्यं (सर्वदा) ध्यायन्ति (ध्याते हैं), कामदं (मनोवाँछित वस्तु को देने वाले) चैव (और) मोक्षदं (मोक्ष को देने वाले) ओंकाराय (ओंकार को) नमो नमः (बार बार नमस्कार हो)। अविरल (निरंतर) शब्द (दिव्यवनिरूपी) घनौघा (मेघ-समूह) सकल भूतल मलकलंका (संसार के समस्त पापरूपी मैल को) प्रक्षालित (धोनेवाली है) मुनिभिरुपासित (मुनियों द्वारा उपासित) तीर्था (भवसागर से तिरानेवाली) (ऐसी) सरस्वती (जिनवाणी) नो (हमारे) दुरितान् (पापों को) हरतु (नष्ट करो)। 664
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy