SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Stvatpāda-pankaja-vanāśrayiņā labhantē ||43|| अम्भोनिधौक्षुभित-भीषण-नक्र-चक्रपाठीन-पीठ-भय-दोल्वण – वाड़वाग्नौ | रंगत्तरंग-शिखर-स्थित-यान-पात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ||४४|| Ambhonidhauksubhita-bhisana-nakra-cakraPathina-pitha-bhaya-dolvana - vadavāgnau | Rangattarang-śikhara-sthita-yāna-pātrāsTrasam vihaya bhavata: Smaranad vrajanti ||44|| उद्भूत-भीषण-जलोदर-भार-भुग्नाः, शोच्यां दशामुपगताश्च्युत-जीविताशाः | त्वत्पाद-पंकज-रजोऽमृत-दिग्ध-देहा, मर्याna भवन्ति मकरध्वज-तुल्यरूपाः ||४५|| Udbhūta-bhīşaņa-jalõdara-bhāra-bhugnā:, Śöcyām daśāmupagatāścyuta-jīvitāśā: | Tvatpāda-pankaja-rajomsta-digdha-dēhā, Martya bhavanti makaradh vaja-tulyarūpā: ||45|| आपाद-कण्ठमुरु-श्रृंखल-वेष्टितांगाः, गाढं वृहन्निगड-कोटि-निघृष्ट-जंघाः | त्वन्नाम-मन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगत-बन्ध-भया भवन्ति ||४६|| Āpāda-kanthamuru-śrankhala-vēștitāngā:, Gadham vrhannigada-koti-nighrsta-jangha: | Tvannāma-mantramaniśam manujā: Smaranta:, Sadya: Svayam vigata-bandha-bhayā bhavanti ||46|| 654
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy