SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Tāvanta ēva khalu tēpyaṇava: Prthivyām, Yattē samānamaparam na hi rūpamasti || 12 || वक्त्रं क्व ते सुर-नरोरग-नेत्र - हारि, निःशेष- निर्जित- जगत्त्रितयोपमानम् | बिम्बं कलंक - मलिनं क्व निशाकरस्य, यद्वासरे भवति पांडु-पलाश-कल्पम् ||१३|| Vaktram kva tē sura-narōraga-nētra-hāri, Ni:śēsa-nirjita-jagattritayāpamānam | Bimbam kalanka-malinam kva niśākarasya, Yadvāsarē bhavati pāndu-palāśa-kalpam ||13|| सम्पूर्ण-मंडल-शशांक-कला-कलाप शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति | ये संश्रितास्त्रिजगदीश्वर-नाथमेकम्, कस्तान्निवारयति संचरतो यथेष्टम् ||१४|| Sampūrna-mandala-śaśānka-kala-kalāpaSubhrā guṇāstribhuvanam tava langhayanti | Ye sanśritāstrijagadīśvara-nāthamēkam, Kastānnivārayati sañcaratā yathāstam ||14|| चित्र किमत्र यदि ते त्रिदशांगनाभि नतं मनागपि मनो न विकार-मार्गम् | कल्पान्त-काल-मरुता चलिताचलेन, किं मन्दराद्रि-शिखरं चलितं कदाचित् ||१५|| Citram kimatra yadi tē tridaśānganābhirNītaṁ manāgapi manō na vikāra-mārgam | Kalpānta-kāla-marutā calitācalēna, Kim mandarādri-śikharam calitam kadācit ||15|| निर्धूम – वर्तिरपवर्जित – तैल – पूरः, कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि | 645
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy