________________
Śrīpāla candāla puni, añjana bhīlakumāra | Hāthī hari ari saba tarē, āja hamārī bāra ||24||
'बुधजन' यह विनती करे, हाथ जोड़ सिर नाय |
जबलौं शिव नहिं होय तुव-भक्ति हृदय अधिकाय ||२५|| 'Budhajana' yaha vinati kare, hatha jora sira naya | Jabalaum siva nahim hoya tuva – bhakti hrdaya adhikāya ||25||
स्तुति (प्रभु पतित पावन) Stuti (Prabhu Patit Pawan)
प्रभु पतित-पावन मैं अपावन, चरण आयो सरन जी |
यो विरद आप निहार स्वामी, मेटो जामन मरन जी ||१|| Prabhu patita - pāvana maiṁ apāvana, caraņa āyā sarana jī |
Yo virada āpa nihāra svāmī, mētā jāmana marana
तुम ना पिछान्या आन मान्या, देव विविध प्रकार जी |
या बुद्धि सेती निज न जान्यो, भ्रम गिन्या हितकार जी ||२|| Tuma nā pichān'yā āna mān'yā, dēva vividha prakāra jī | Yā buddhi sētī nija na jān'yo, bhrama gin'yā hitakāra jī. ||2||
भव-विकट-वन में कर्म-वैरी, ज्ञानधन मेरो हर्यो |
सब इष्ट भूल्यो भ्रष्ट होय, अनिष्ट-गति धरतो फिर्यो ||३|| Bhava-vikata - vana mem karma - vairi, jnanadhana mero haryo|
Saba ista bhulyo bhrasta hoya, anista - gati dharato phiryo ||3||
63