SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Atamram yaccaksu: Kamala-yugalam spanda-rahitam, janānkūpāpāyaṁ prakațayati bāhyābhyantaramapi | Sphuţaṁ mūrtiryasya praśamitamayī vātivimalā, mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||2|| Lālimā aura spanda (palaka jhapakanā sē rahita jinakē dònom nētrakamalom sē manusyöm ko bāhya aura āntarika krõdhādi vikārāṁ kā abhāva pragata ho rahā hai; jinakī śānta aura nirmala (vimala) jyoti rūpī mudrā hai; aisē bhagavān mahāvīra svāmī mērē nayana-patha-gāmī hāvēm arthāt mujhē darśana dēm 12 | नमन्नाकेन्द्राली-मुकुट-मणि-भा-जाल-जटिलम्, लसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम् | भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||३|| नमन करते देवगणों के मुकुटों की मणियों के प्रभाजाल से शोभित जिनके दोनों कांतिमान चरणकमलों का स्मरण मात्र ही शरीरधारियों की सांसारिक दुःख-ज्वालाओं को शांत करने वाला जल है; ऐसे भगवान् महावीर स्वामी मेरे नयनपथगामी होवें, अर्थात् मझे दर्शन दें ।३। Namatrakendrali-mukuta-mani-bha jala-jatilam, lasatpādāmbhõja-dvayamiha vadīyam tanubhrtām Bhavajjvālā-śāntyai prabhavati jalaṁ vā smstamapi, Mahāvīra-svāmī nayana-patha-gāmī bhavatu mē ||3||| Namana karatē dēvagaņom kē mukutom kī maņiyom kē prabhājāla sē sõbhita jinakē dönām kāntimāna caranakamalām kā smarana mātra hi śarīradhāriyāṁ kī sānsārika du:Kha-jvālā'āṁ ko śānta karadēnē vālā jala hai; aisē bhagavān mahāvīra svāmī mērē nayanapathagāmi hovem, arthāt majhe darsana dem |3| यदर्चा-भावेन प्रमुदित-मना दर्दुर इह, क्षणादासीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः | लभन्ते सद्भक्ताः शिव-सुख-समाजं किमु तदा, महावीर-स्वामी नयन-पथ-गामी भवतु मे ||४|| 622
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy